________________
( ३० )
जैनस्तोत्रसन्दोहे |
पिटर्सन कृततृतीयरिपॉर्टपुस्तकस्य अपेन्डिकस, ( १५ मे, ३०७ मे ) पृष्ठेऽस्यैव धर्मघोषसूरिरिति निर्दिष्टं नाम शाकम्भरीनृपप्रतिबोधकश्च व्यावर्णि । तत्रैव २६२ तमे पृष्ठे सपादलक्षनृपतिसमक्षमनेकवादिनोऽजयत् तत्रभवानिति दर्शितमस्ति ।
श्रीजिनविजयमहाशयसम्पादित 'प्राचीन जैनलेखसंग्रह ' द्वितीयविभागान्तर्मुद्रितश्रीज्ञानचन्द्रगुरुविहितविमलवस हिगतप्रशस्तिलेख (लेखाङ्क १३२) प्रान्ते - " वादिचन्द्रगुणचन्द्र विजेता भूपतित्रयविबोधविधाता । धर्मसूरिरिति नाम पुरासीद् विश्वविश्वविदितो मुनिराजः ॥ ३९ ॥ "
"
इत्याद्युल्लेखेनात्रभवतो वादिचन्द्रगुणचन्द्रवादिजे नृत्वं नृपतित्रयप्रतिबोधकत्वं च समसूचि तेनाऽसाधारणशक्तिसम्पन्नः श्रीमानिति वदने नैव कथमपि कथकथिकताया अवकाशः ।
कृतिस्त्वस्य मङ्गलस्तोत्र ( श्लो. १५ ) पार्श्वस्तोत्र (लो. १६) मन्तरेण नान्या नयनपथमागता मे । पूज्यपादस्य स्तुतिगर्भितानि रचितानि ३७ कुलकानि श्रीरत्नसिंहसूरिभिरिति 'जैनगूर्जर कविओ ' प्रथमविभागस्य पृ. ७४ दर्शनेनावगम्यते ।
(१४) पार्श्वदेवगणः ।
चन्द्रकुलकमलषण्डमार्तण्डशीलशीलभद्रसूरिपट्टप्रभावकधनेश्वरसूरेः शिष्योऽयम् । सामान्यावस्थायामस्य पार्श्वदेवगणिरिति, सूरिपदानन्तरं च श्रीचन्द्रसूरिरिति नामासीत् । सं १९७१ वर्षे स्वगुरो
१ हस्तकाण्डप्रणेता पार्श्वयन्द्रस्त्वितो न भिन्न इतिमुनि श्रीकल्याणविजयमतम्
२ उक्तं च गायकवाड ऑरयेन्टल इन्स्टीटयुटद्वारा मुद्रापित न्यायप्रवेश पञ्जिकाप्रान्ते