________________
प्रस्तावना
(२९)
वर्षाभिग्रह कुलक (गद्य ) संवेगामृतपद्धति (प्रा. गा. ११२) संवेगामृतपद्धति ( सं. श्लो. ४३ ) संवेगरङ्गमाला ( गा. ५०) प्रभृतिप्रकरणप्रणेतुःश्रीरत्नसिंहसूरेर्गुरुश्चेत् त्रयोदशशताब्धेव सत्तासमयोऽस्य
श्रीमतो गच्छ-गुरु-शिष्यादिपरिचितिं प्रापयति प्रो. पिटर्सनमहाशयस्य पञ्चमपपिॉर्ट पुस्तकस्य १०९ तमपृष्ठगतकल्पसूत्रकालिकाचार्यकथाप्रतिप्रान्तस्थ उल्लेखः।- तथाहि" श्रीराजगच्छमुकुटोपमशीलभद्र- .
सूरेविनेयतिलकः किल धर्मसरिः । दुर्वादिगर्वभरसिन्धुरसिंहनादः
__ श्रीविग्रहक्षितिपतेर्दलितप्रसादः ॥ १८ ॥ आनन्दसूरिशिष्यश्रीअमरप्रभसूरितः । श्रुत्वोपदेशं कल्पस्य पुस्तिकां नूतनामिमाम् ॥ १९ ॥ उद्यमात् सोमसिंहस्य सपुण्यः पुण्यहेतवे । अलेखयच्छुभायैषा निजमातुणश्रियः ॥ २०॥ यावचिरं धर्मधराधिराजः सेवाकृतां सुकृतिनां वितनोति लक्ष्मीम् । मुनीन्द्रवृन्दैचिंहिताभिमाना तावन्मुदं यच्छतु पुस्तिकाऽपौ ॥२१॥ संवत् १३४४ वर्षे मार्ग सुदि २ रवौ सोमसिंहेन लिखापिता। १ सिरिरयणसिंहसूरी भावणसिहरम्मि आरुहेऊणं ।
अप्पाणुमासणं भो । जपइ जिणसासणे सारं ॥ ५५ ॥ बारसअउणत्ताले ( १२४९) वइसाहे सेयपंचमिदिणम्मि । अणहिल्लवाडनयरे विहियमिगं अप्पसरणथं ॥ ५६ ॥
-आत्मानुशासनकुलके ।