________________
( ४०८ ) ५ स्तम्भनाधिकारः। ६ स्त्र्याकर्षणम् । ७ वश्याधिकारः।
८ निमित्ताधिकारः-अत्रच जीवन-मरण गर्दागर्भ-दीपअङ्गष्ठ-दर्पणनिमित्तादीनां प्रयोगाणामुल्लेखः । * ९ वश्यतन्त्राधिकारः ।
१० गारुडम्-इह हि नागादीनां विषसङ्क्रामण-नागावेशविषहरण-नागसहागमन-विषभक्षणादिनिरूपणमस्ति ।
परिशिष्टेषडध्यायमयो व्याख्यासहितोऽन्यः श्रीपद्मावतीकल्पः, द्वादश यन्त्राणि, यन्त्रोद्धारः, पद्मावतीपूजाविधिः, पद्मावतीवृद्धपूजनम् , श्रीजिनप्रभसूरिप्रणीता पद्मावतीचतुष्पदिका, रक्तपद्मावतीकल्पः, पुनः प्रकारान्तरेण पद्मावतीपूजनम् , द्वारोद्धारः, मायावीजसाधनम् , ' अट्टे म?' आम्नायः।
एवंविधविबुधमनोविनोददायि विविधसामय्या समलकृतोऽयं ग्रन्थः सर्वैरपि महाशयैः सङ्गह्य त्वरया न्यासीकर्तव्य एव स्वसङ्ग्रहे । नो चेदनन्तरं वेतनाधिक्येनापि दुःप्रापे भविष्यतितरां मानसे पश्चातापः । वेतनम् रुप्यकसप्तकम्
प्राप्तिस्थलम् । साराभाइ मणीलाल. नवाब, ठे० नागजी भुदरनी पोळ
मु० अमदावाद