________________
(४०७)
.
अपूर्वो लाभः ।
त्वर्यताम् ! !
त्वर्यताम्
[१]
PROGRAMME
श्रीभैरवपद्मावतीकल्पः।
सर्वेषां जैनसाहित्यप्रियाणां मन्त्रयन्त्रादिगवेषिणां तु विशेषेणोपयोगी श्रीबिन्दुषणसन्दृब्धविवरणोपेतो दशाधिकारविभूषितो यन्त्राणां पञ्चविंशत्या समलङ्कृतः श्रीमल्लिषेणविरचितः श्री भैरवपद्मावतीकल्पो मुद्राप्यतेऽधुनास्माभिः ।
अस्याधिकारास्त्वेम्१ साधकलक्षणम् । २ सकलीकरणक्रिया मन्त्राणि च ।
३ देव्यर्चनाक्रमः-अत्र हि सप्रसङ्ग मन्त्राणां सिद्धसाध्य-मुसिद्ध-शत्रुभेदचतुष्टयं विस्तरेण व्यावर्णितमास्ते ।
४ यन्त्राधिकारः-इह १ जगद्वशीकरण २ आकर्षण ३ मारण ४ विद्वेषण ५ स्तम्भन ६ मोहन ७ उच्चाटण ८ विद्वेषण९ वशीकरण १० सर्वोपद्रवहारिरक्षा ११ भेदन १२ दुष्टनिग्रहकरणसज्ञितानि द्वादश यन्त्राणि यथाविधि सचित्रं प्रदर्शितानि विद्यन्ते।