________________
अकारायनुक्रमे गृहीतग्रन्थाना नाम, मुद्रितस्थलं सज्ञा च।
प्रन्थनाम.
मुद्रितस्थानम्. श्रीजैनआस्मानन्दसभा भावनगर
.
"
निर्णयसागर प्रेस. मुंबाई आगमोदयसमितिः सुरत
भारमानन्दप्रकाश(मासिक) ऐन्द्रस्तुतिः सटीका यशोवि० कृता काव्यमाला ( सप्तमगुच्छकः) काव्यसंग्रहे (भ कामरपादपूर्तिरूपः ) प्रथमभागः
" द्वितीयविभाग: चमत्कारि साक्यूरिस्तोत्रसंप्रहः चतुर्विंशतिका बप्पभष्टिसूरिकृता चतुर्विंशतिजिनस्तुतिः ( शीलरत्नसूरिकृता ) चतुर्विंशतिजिनानन्दस्तुतिः ( मेरुवि० कृता साक्चूरिः) जिनेन्द्रनमस्कारादिसंग्रहः. जैनस्तोत्ररत्नाकरः जनस्तोत्रसमुच्चयः चतुरविजयसम्पादितः । जनस्तोत्रेसन्दोहस्य
(क्षान्तिवि. प्रकाशितः) आगमोदयसमितिः सुरत श्री जैन आत्मानन्द सभा (भावनगर) दे. ला. पु. फंड. सुरत. भातृचन्द्र ग्रन्थमाला अमदावाद (पु. ३१) १० (नि. सा. प्रेस मुंबाई)
१२ । प्रथमभागः ( सा. म. नवाब अमदावाद) १३ ।