________________
प्रस्तावना
प्रश्नोत्तरशतक-शृङ्गारशतक-नानाप्रकारविचित्रचित्रकाव्यसारशतसङ्ख्या स्तुतिस्तोत्रादिरूपकीर्तिपताकाद्यापि सकलं महीमण्डलं मण्डयन्ती विद्वज्जनमनांसि प्रमोदयति ।
लघुवृत्तिः वि. सं. १६१९ वर्षे साधुकीर्तिगणीप्रणीताऽवचूरिश्चोपलभ्यते । ६ एतदुपरि सकलचन्द्रकृता वृत्तिरिति जैनप्रन्थावल्याम् । ७ वि. सं. १२९३ वर्षे जिनपालगणिना प्रणीतास्य वृत्तिः । ८ अवचूरिसहितमिदं महेसाणस्थयशोविजय जैन पाठशालया प्रसिद्विमानीतं । वि. सं. १४८३ वर्षे तपागच्छनायकसोमसुन्दरसूरिशिष्येण लेखितं सटीक मिदमुपलभ्यते । वि. सं. १६४० वर्षे पाठकपुण्यसागरेण विरचिता वृत्तिश्च प्राप्यते ।
९ ' उल्लासिक्कम ' इत्यादि लध्वजितशान्तिस्तोत्रं वि. १३२२ वर्षे धर्म तिलकमुनिविरचितया, विक्रमीयसप्तदशशताब्दयुत्तरार्धे गुणविनयगणिप्रणीतया च वृत्योपेतम् । भावारिवारणादि ' वीरजिनस्तोत्रं सं. १४८७ वर्षे जयसागरगणिप्रथितवृत्तिमण्डितं ही हूं, पण्डितेन प्राकाशि। दुरियरयसमीर ' इत्यादि वीरस्तोत्र सं. १६८७ (?) वर्षे समयसुन्दरगणविनिर्मितवृत्तिविभूषितं सूर्यपुर (सूरत) स्थजिनदत्तसूरिज्ञानभाण्डागार संस्थया मुद्रापितम् ।
C
सम्म नमिऊण पञ्चकल्याक स्तोत्रम्,
'नमिरासुर पार्श्वनाथस्तवनम्, पायात् पार्श्वः !' पार्श्वजिनस्तवनं चात्रैव प्रकाश्यतेऽस्माभिः ।
<
,
नाभेय - शान्ति - नेमि - पार्श्व - वीर जिनचरितपञ्चकरूपं स्तोत्रपञ्चकम् वि. सं. १५१९ वर्षे साधुसोमगणिविहितया वृत्त्या समलङ्कृतं प्राप्यते । . मूलमात्राणि तु मुद्रापितानि रतलाम (माळवा) न्तर्गतया श्रीऋषभदेवजी केसरीमलजी जैन श्वेताम्बरसंस्थयगा सिरिपयरणसंदोहे |
"
,
( २७ )
८
,
एतदतिरिक्तान्यन्यानि चतुर्विंशतिजिनस्तुति - जिनविज्ञप्ति - वीरकल्याकस्तोत्रादिस्तोत्राण्यपि यत्रकुत्रचिदुपलभ्यन्ते । स्वप्नाष्टकविचारनामा मन्थो जिनपालोपाध्याय सन्दृन्धभाष्यभूषितो ज्ञायते । अष्टसप्तत्यागमोद्धाराद्यान्यपि कृतिर्विज्ञायते । जैनग्रन्थावल्यां जिनवल्लभसूरिनाम्नि निर्दिष्टाः पर्यन्तोपदेश - तीर्थकर स्थानप्रकरणबृहत्संग्रहणीवृत्ति - रत्नचूडकथाप्रभृतयो प्रन्था- स्तथैव वान्यथेति न निश्चीयते ।