________________
( २६ )
जैनस्तोत्रसन्दोहे |
नामशेषस्यापि सूरिशिरोमणेरस्य षडशीति – सूक्ष्मार्थसिद्धान्तविचारसारसार्द्धशतकाख्यकर्मग्रन्थ - पिण्डविशुद्धि - पौषधविधि ( ? ) प्रतिक्रमण सामाचारी - सङ्घपैहक - धर्मशिक्षा - द्वादशकुलकरूपप्रकरण
१ एतद्धि भावनगरस्थयाऽऽत्मानन्दसभया बृहद्गच्छीयहरिभद्रसूरिमलयगिरिविरचितवृत्तिद्वयसमन्वितं प्राकाशि। एतदुपरि भाष्यद्वयं श्रूयते । मूलप्रन्थकारश्रीवल्लभसूरिशिष्यराम देवगणिप्रणीतं प्राकृतविवरण यशोभद्रसूरिविरचिता वृत्तिश्चोपलभ्यते । मेरुवाचककृतं विवरणं तथोद्धारावचुर्यादिकमप्यन्यत्र पठ्यते ।
२ धनेश्वरसूरिविरचितवृत्तिसमेतमेतद् भावनगरस्थया जैनधर्मप्रसारसमया प्रसिद्धिमापितम् । एतदुपरि भाष्यं तथा वि. सं. ११७० वर्षे मुनिचन्द्रसूरिविरचिता चूर्णिश्व ज्ञायते । चक्रश्वरसूरि ( ? ) रामदेवगणविहितं प्राकृतविवरण टिप्पनमपि च श्रूयते ।
३ वि. सं. ११७६ वर्षे यशोदवसूरिणतस्य विवरणं व्यधायि बृहद्दिप्पनिका जैनप्रन्थावल्यादौ सूचिता वि. सं. ११८० वर्षे श्रीचन्द्रसूरिकृतैतदीया वृत्तिर्यशोदेवसूरिकृत विवरणात् पृथक् न प्रतीयते । तथा वि. सं. १२९२ वर्षे उदयसिंहसूरिणा दीपिका, वैक्रमीयषोडशताब्दीपूर्वार्द्ध तपागच्छीय संवेगदेव गणिना बालावबोधश्च व्यधायि । एतदतिरिक्तावचूरिपजिकाद्यप्युपलभ्यते ।
४ गुरुजिणवल्लह विरइयपो सहविद्दिपयरणाउ संखेवा । देसियमेयविहाणं विसेसओ पुण तओ नेयं” पत्तनीयभां० सूची । एतदाधारेण निर्मितमेकं संक्षिप्तमपि पौषधविधानमुपलभ्यते
वि. सं. १६१७ वर्षं जिनचन्द्रसूरिणाऽस्य वृत्तिर्व्यधायीति जैनप्रन्थावल्यादौ सूचितम्,
५ जिनपति सूरिरचितबृहद्वृत्तिविभूषितोऽयं श्रावक जेठालाल दलसुख' इत्यनेन प्रसिद्धिं नीतः । वि. सं. १३२३ वर्षे लक्ष्मीसेनेन विर तास्य लघुवृत्तिः समसूचि जैनमन्थावल्याम् । हर्षराजोपाध्यायविरचिताऽस्य
6