________________
प्रस्तावना ।
२ आराधनाकुलकम् २६ साहम्मियत्रच्छल कुलम् २७ वंदणयभासं
(गा. ८६ ) (गा. २९ ) गा. ३३
सत्तायामस्य सूरेः स्वर्गमानन्तरं चाभयदेवाचार्यस्य १०. श्रीजिनवल्लभ मूरिः
( २५ )
वि. सं. ११३८ वर्षे प्राग्वाट कुलीनने मकुमार लिखितं कोट्याचार्यकृताया विशेषावश्यकटीकायास्ताडपत्रात्मकमेतदीयं प्राचीनं जीर्णमादर्शपुस्तक मद्याप्युपलभ्यते यत्र श्रीजिनेश्वरमू रिशिष्यत्वमस्य निरदेशि । सूरिरयं स्वयमपि स्वीये प्रश्नोत्तरषष्टिशतककाव्ये ऽष्टसप्ततिकादौ च श्रीजिनेश्वरमूरिभयदेवाचार्यै च सत्स्तुतिपात्रं कुर्वन् क्रमेण सद्गुरुत्वमाचार्यत्वं च समसूचयत् ।
विस्तरेण चरितमस्य प्रतिपादितं दृश्यते चारित्र सिंहगणिना सुमतिर्गणिविनिर्मितगगधरसार्द्धशतक बृहद्वृत्तेरेव प्रोते गगधरसार्द्धशतकान्तर्गतप्रकरणे, श्रीजिनदत्तमूरीयगगधरसार्द्धशतकस्य पूवक्तमेव सुमतिगणीयविवरणमुपजीव्य जिनेश्वर रिशियेग वाचकसर्वराजगगिना विरचितायां संक्षिप्तवृत्तौ वि. सं. १६२९ वर्षे धर्मसागरोपाध्यायविरचिते स्वोपज्ञवृत्तिसमन्वितप्रवचनपरीक्षापरनाम्नि • कुपक्षकौशिकसहस्रकिरणे, क्षमा कल्याणादिरचितखरतरगच्छपट्टावल्यादौ च संक्षिप्तरूपेणातो तंत्र प्रपच्यते तत् ।
वि.सं. १९२५ वर्षे जिनचन्द्रमूरिविरचिता संवेगरङ्गशालाऽनेन समशोधि ।
सूरिवरस्यास्य पट्टधरं जिनदत्तमुरिमन्तरेण के केऽन्ये शिष्यवराः समासन्निति न विशेषतो व्यज्ञायि ।