________________
( ३८० )
जैनस्तोत्रसन्दोहे | [ श्रीयशोविजय
हूँ: कृष्णवर्णं कटिवामदेशे यः सव्यजानुस्थितधूम्रवर्णम् । क्षंः पीतभं पादतले च वामे हीः पञ्चवर्णं पुनरेव नाभौ ॥२०॥ हूँ: धूम्रवर्णं कथयन्ति गुह्ये फट्ट्यञ्जनं पादतलेऽपसव्यः । फूः दक्षिणे जानुनि धूम्रवर्ण हः दक्षिणायां च कटौ नु कृष्णम् स्वा कृष्णभं दक्षिणकुक्षिलक्षं हा दक्षिणे हस्ततले विनीलम् । ए स्फाटिकं दक्षिणवक्षसोऽन्ते ऐ वामवक्षोऽन्तगतं सितांशु ॥ २२ ॥ इति दशाक्षराणि साक्षान्निवेश्य पुरस्तु जैनमूर्ती |
ध्यायति विजया जया स भवति नित्यं वशीकृतार्थसिद्धिः ॥ २३॥ इह हि भवति तुष्टो यस्य मन्त्राधिराजः
स भवति भुवि विद्वान् खेचरश्चक्रवर्ती | सदतिशयसमृद्धः सर्वकल्याणतुष्टो धृतिरतिमतिकीर्ति श्रीपतिध्येयसत्वम् ॥ इति मन्त्राधिराजस्तोत्रम् ॥
[ ११७ ] वाचकश्रीयशोविजयविरचितं श्रीशङ्खश्वरपार्श्वजिनस्तोत्रम् ।
अनन्तविज्ञानमपातदोषं महेन्द्रमान्यं महनीयवाचम् । गृहं महिम्नां महसां निधानं शङखेश्वरं पार्श्वजिनं स्वीमि महानुभावस्य जनुर्जनुष्मतां गुणस्तवैरेव दधाति हृद्यताम् । घनं वनं कान्तवसन्तसम्पदा पिकीरखैरेव समृद्धमीक्ष्यते
॥२४॥
11211
॥२॥