________________
गणिप्रणितः ]
श्रीयुगादिदेवस्तवः ।
पंचगुलि अभिमंतिऊण धूणिइ साइणी -
दोष देलुल्लादेवदेव ! तुह नामिण तक्खणि ॥ ३ ॥ युग्मम् | तक्खाणि चाविणिदेविमंति जह गंठिअरोगा
असुरचउक्खरि गली मली पुण तत्थ विलग्गा ।
अवचूरिः ।
99
“ ॐ नमो भैरवाय शाकिन्यादिरूपं आकर्षय आकर्षय दर्शय दर्शय स्वाहा वार २१ नीरे तैले क्षिप्ते दोषज्ञानमिदमनुत्तमपि ॥ ३ ॥ अनुकमपि परीक्षार्थ लिख्यते-
“ ॐ ह्रौं ह्रीँ हाडू हे है हो होहंह: हंसः परमहंसः स्वाहा वार २१ पाणी अभिमंत्री पाइई ।
जइ जीवी हुई तु पेटि रहइ नहि तु न रहई सहि । अथ प्रतिकाराः - “ ॐ नमो स्वर्गथी आवी चाविण हाथी काती वलि सलिथलि बहुविलि लाई अंगुठइ दीघइ जाइ बिहु घराइ १०८ वार भणित्वा वस्त्रमाम्रज्यते ग्रन्थिर्याति । सचीरिकं वारि एभिरक्षरैर्वारिमध्ये क्षिप्ते रोगिणः पाय्यते ग्रन्थिर्यात्येव । गुलिका भ्राष्ट्रकारककड हिलाऽधो मृदं एवं सम्मील्य ग्रन्थिस्थाने लेपः क्रियते ग्रन्थि ।
35
( ३५५ )
Add
<<
ॐ नमो भगवते पार्श्वनाथाय विश्वचिन्तामणीयते श्रीधरणेन्द्रपद्मावतीसहिताय अट्टे मट्टे क्षुद्रविघट्टे क्षुद्रान् स्तम्भय स्तम्भय स्वाहा || अनेन मन्त्रेण वार १०८ वार चन्दनमभिमन्त्रय मध्ये दीयते तत्र लेपः क्रियते ग्रन्थिर्याति । ( एतन्मन्त्रविदर्भितः श्रीपार्श्वजिनस्तवो यथा ॐ नमो भगवते श्रीपार्श्वनाथाय हीजुषे । धरणेन्द्रपद्मावतीसहिताय सदा श्रिये अ मट्टे तथा क्षुद्रविघट्टे क्षुद्रमेव हि । क्षुद्रान् स्तम्भय स्तम्भय स्वाहान्तैरेभिरक्षरैः पद्ममष्टदलोपेतं मायाङ्कं जिनलाञ्छितम् । पद्ममध्यान्तरालेषु पत्रोपरि यथाक्रमम्
॥ १॥
॥ २ ॥
""
॥ ३ ॥