________________
जैनस्तोत्र सन्दोहे |
तिहुअणमंतभिमंतिऊण चंदणलेवेण य
( ३५६ )
[ श्रीशुभ सुन्दर
नासइ तह तुह देव ! देवसमरियपयपंकय ! ॥४॥
अइघणदाढा दंतपं तिवेयणविहुरीकयलोअलक्खसुहकरणपवणसत्तक्खरसंपय ! |
अति नित्तह हूंति तं न रविकूकडडुंबह
तह तुह नामिण टलइ नाह ! तक्खणि जप्पंतह ॥ ५ ॥ अवचूरिः ।
अष्टावष्टौ तथैवाष्टौ विन्यस्याक्षरमण्डलम् । तथाष्टशतजापेन ज्वर मेकान्तरादिकम् रिपु - चोर - महिपाल - शाकिनी - भूत-स्तम्भवाम् 1 अरण्य - पशुजां भीति हन्ति बद्धं भुजादिषु पुष्पमालां जपित्वा च मन्त्रेणाष्टशतेन च । प्रक्षिप्ता पात्रकण्ठेषु भूतादीन् स्तम्भयेद् ध्रुवम् गुग्गुलस्य गुटींनां च शतमष्टोत्तरं हुतम् । दुष्टमुच्चाटयेत् सद्यः शान्ति च कुरुते गृहे देवस्याजितसिंहस्य नीलवर्णस्य संस्तवात् । लभन्ते श्रेयसीं सिद्धिं कवयो वाञ्छितैः सह
श्रीअश्वसेनपदपङ्कजभास्करस्य पद्मावतीधरणराजनिषेवितस्य । वामाङ्गजस्य पदसंस्तवनालभन्ते
भव्याः श्रियं सुभगतामपि वाञ्छितानि ॥ ९॥
॥ ४ ॥
+६ १३
॥ ५ ॥
॥ ६ ॥
॥ ७ ॥
॥ ८ ॥
अनुक्तमिदमक्षरं वारत्रयं ताम्बूलदले श्रीखंडेन लिख्यते, लिखिखा रविवारे विंटी कृत्वा कनिष्ठांतरेण कृत्वा ग्रन्थिर्याति ॥ ४ ॥ "ॐ समयलूणी " अनेन सप्तवारं सूची
शकलमभिमन्त्र्य भित्त्यादौ क्षिप्यते दंतपीडा याति । "सूर्यबकूकडउ एक भागइं जीमई आंखि रोग टलइ।" अनेन वार २१ उज्यते नेत्रपीडा याति ॥ ५ ॥
१ ૪
S
МИ И