________________
विरहितम् ]
श्रीयुगादिजिनस्तवनम् । .
[ १११ ] श्रीशुभसुन्दरगणिप्रणीतः यन्त्रमन्त्रभेषजादिगर्भितः श्रीयुगादिदेवस्तवः |
जय सुरअसुर नरिंदविंदवं दिअपयपंकय !
जय देउलापुरवयंस ! सेवयकयसंपय ! । किंपुणुभूअ सुमंततंति तुह जगआणंदण !
थुत्त करिसु बहुभत्तित्त मरुदेवीनंदण ! ॥ १ ॥ हरदह अंचलरत्तवायरुअनासणतप्पर !
सूईभाइणि नीरजोगि कोइलवरवीर । डाइणि साइणि खित्तवाल नरसोसिअसारा
८८
( ३५३ )
कालमंतिइ झत्ति हुंति आरुग्गसरीरा ॥ २॥ अवचूरिः । कियदनुभूतमन्त्रयन्त्रैः स्तोत्रं करिष्ये ॥ १ ॥
ॐनमो कोइलवीर ! अंचलवाय छिन्नउ, कोइलवीर ! रत्तवाय छिन्नउ, कोइलवीर ! हलिउ छिन्नउ इणिं मंत्रि न जाइ तु श्रीअजयपाल चक्रवर्त्ति वहुनी साडी चूकइ
"
अनेन मन्त्रेण सूचीद्वयं करसम्पुटे लात्वा ३०८ नीरेण प्रक्षाल्य भाजने । तद्भाजनं च गुरुकथितस्थाने स्थाप्यं हरिद्रवायनिवृत्तिः । अञ्चलवाये पुनर्दर्भेण उज्यते । “ ॐनमो कालुआ काल ! श्रीमहादेव तणउं प्रजाल, पगि को माथइ झाल, लिउ नाम फेडउं ठाम बाप ! वीरकालू ! तोरी शक्ति फुरु मोरी चाड सरु पूर्व दश सहस्राणि गुणयित्वा रक्तचन्दनगुग्गुलकणवीरपुष्पैः १०८ होमं कृत्वा रक्तचन्दनेन इम मन्त्रं विलिख्य कण्ठे ध्रियते शेषं गुरुगम्यम् । शाकिन्यादिदोषनाशः ॥ २ ॥
99
२३
""