________________
ranormwwwwwwwwwwwwwwwwwwwwraramar
सूरिविरचितम् ] ऋषिमण्डलस्तवः (३३९)
अजा वि बंभि-सुन्दरि-राइमई चंदणापमुक्खाओ। कालतए वि जाओ ता ओ य नमामि भावेणं ॥२०८ ॥ जो पढइ गुणइ निसुणइ इणमो गुणसंथवं महरिसीणं । सिरिधम्मघोसमणहं काउं सो लहइ सिद्धिसुहं ॥ २०९ ॥ इति ऋषिमण्डलस्तवः । ग्रन्थाग्रं २५९ श्लोकसङ्ख्या । संवत् १६९८ बर्ष फाल्गुनासितप्रतिपदादिने रखो वोसरे लिपीकृतं गणि न्यानविमलेन स्ववाचनाय । यादृशं पुस्तकं दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते॥
श्रेयोऽस्तु । कल्याणमस्तु ॥
अवचूरिः ब्राह्मी-सुन्दरी-राजिमती-चन्दनाप्रमुखाः कालत्रिकेऽपि या आर्याः-साध्व्यो जाताः ताश्च भावेन ननामि ॥ २०८ ॥
य इदं महर्षीणां गुणस्तवं पठति, गण्यति, श्रृणोति, स श्री. धर्मघोषं अनघ कृत्वा-धर्मस्य उद्घोषणं अनघ-निःपापं कृत्वा, यद्वा धर्मघोषगुरुं अनघं-निःपापं कृत्वा सिद्धिसुखं लभते ॥ २०९ ॥
અથ બ્રાહ્મો, સુંદરી, રાજમતી, ચંદનબાલા, પ્રમુખ ત્રિશુઈ કાલે જે મહાસતી હૃઇ તે સઘલીઈ ભાવના નમવું છે ૨૦૮
જે જીવ–પુરૂષ સ્ત્રી એ મહાકષિ તણુઉ ગુણસંસ્તવ-ગુણુવર્ણન ભણુઈ, સાંભલઈ, તે ધમતણુ ઉત-પ્રાબલિઈ ઘોષિઉં અનઘ-નિઃપાપ સાચીં કરી અથવા બીજઈ અર્થ શ્રી ધર્મષ ગુરૂ અનઘ-નિઃપાપ કરી મુક્તિસિદ્ધિ તણું સુખ લહઈ છે ૨૦૯ છે