________________
(३३८ )
जैनस्तोत्रसन्दोहे
[श्रीधर्मघोष
फरगुसिरिसमणि-नायल सावय-सच्चसिरिसावियाथुणियं । ओसप्पिणीइ चरिमं वंदे दुप्पसहं मुणिवसहं ॥ २०६ ॥ ए ए अन्ने वि रिसी तीए असे अ वट्टमाणे अ । भरहेरवयविदेहे पणमामि सयावि तिविहेणं ॥ २०७ ॥
अवचूरिः। कथम्भूतान् ? सूत्रार्थरत्नभृतान् पुनः कथम्भूतान् देवर्द्धिक्षमाश्रमणान्? क्षमदममार्दवगुणेः सम्पूर्णान ।। २०५ ॥
अहं दुःप्रसनं मुनिवृषभं वन्दे । कथम्भूतं दुःप्रसन्नम् ? फल्गुश्रीश्रमणी-साध्वो, नाइल श्रावक-सत्यश्री श्राविका एभिः स्तुतम् । पुनः कथम्भूतम् ? अवसर्पिण्यां चरमं गणधरम् ॥२०६॥
एतान् पूर्वकथितान् ऋषीन अन्याश्च ऋषीन् अतीतान् भविप्यान् वर्तमानान् ऋषीन् भरतैरवतविदहेषु सदापि त्रिविधेन बन्दे ॥ २०७॥
અર્થ છઈ ક્ષમા દમ-પાંચઈ ઈન્દ્રિય તણા ઉદય, માર્દવ-મૃદતા ઈત્યાદિક ગુણે કરી સંપૂર્ણ—પૂરા કઈ છે ૨૦પ
५साड यायाय 'भुनिषम '-मुनि-महात्मा भils (याचित्र ભારનઈ )-વિષઈ વૃષભ ઈસિક વાંદલે, કિસિ કઇ પસહ આચાર્ય ? शल्गुनी-श्रमी-साध्वी, महासती, न श्राव, सत्यश्रीश्रापि, यह તુવીતઉ છઈ, વલી કિસિ છઉ ? ઇણઈ અવસર્પિણિ–પડતઇ કાલિ હિલઉં गांधर छ । २०९ ॥
એ પૂર્વ-પહિલઉં કહિયા વીશ્વર, અને રાઈ અષીશ્વર, અતીત જે હયા, ભવિષ્ય જે હૂંસિઈ, વર્તમાન છેઈ ઋષીશ્વર ભરતક્ષેત્રિ, એરવતક્ષેત્રિ મહાવિદેહ ક્ષેત્રિ તે સઘલાઈ ધીશ્વર સદાઇ ત્રિધા શુદઈ વાંદઉં ૨૦૭