________________
ww
सूरिविनिर्मितः] श्रीऋषिमण्डलस्तवः . (३२९)
सोऊण गुणिज्जतं सुहत्थिणा नलिनगुम्ममज्झयणं । तकालं पव्वइओ चइत्तु भज्जाउ बत्तीसं ॥ १७८ ॥ तिहि जामेहि सिवाए अवञ्चसहियाइ विहियउवसग्गो । साहियकज्जे नियगेहिं पूइओऽवंतिसुकुमालो ॥ १७९ ॥ निज्जूढा जेण तया पन्नवणा सव्वभावपन्नवणा । तेवीसइमो पुरिसो पवरो सो जयउ सामज्जो ॥ १८० ॥
.. अवचूरिः। अनन्तिसुकुमालः सुहस्सिसूरिणा नलिनीगुल्माध्ययनं गुण्यमानं श्रुत्वा द्वात्रिंशद् भार्याः त्यक्त्वा तत्कालं प्रबजितः ॥ १७८ ।।
अवन्तीसुकुमालः · रजन्याः त्रिभिर्यामैः साधितकार्यः सन् त्रिदशैः पूजितः नलिनीगुल्म जगाम । कथम्भूतः ? अपत्यसहितया शिवया कृतोपसर्गः ॥१७९॥
स श्यामार्यः परम:-प्रकृष्टो जयतु । येन श्यामार्येण गुरुणा तदा-तस्मिन् प्रस्ताव प्रज्ञापना सर्वभावानां ज्ञापयित्रो प्रज्ञापना
અવંતીસુકુમાલ સુહસ્તિસૂરિઈ નલિની ગુલ્મ અધ્યયન ગુણ સાંભલી બત્રીસ ભાર્યા-કલત્ર પરિહરી–ત્યજી તત્કાલ દીક્ષા લીધી ૧૭૮
અવંતીસુકુમાલ ત્રિહ રાત્રિને પ્રહરે સાધિત કાર્ય હતઉ દેવતાએ પુજિહ નલિની ગુલ્મિ ગિ૬, કિસિઉ છઇ? અવંતિ સુકમાલ ? અપત્યસહિત શિવા કૃત–કીધઉ ઉપસર્ગ છઇ છે ૧૭૮ |
શ્યામાચાર્ય પરમ–ઉત્કૃષ્ટ્ર જયવંત વર્તક, છણઇ ચામાઈિ તીણુઇ