________________
(३३० )
जैनस्तोत्रसन्दोहे
[श्रीधर्मघोष
पढमणुओगे कासी जिणचक्किदसारपुव्वभवे । कालगसूरी बहुअं लोगणुओगे निमित्तं च ॥ १८१॥ अज्जसमुद्दगणहरे दुब्बलिए घिप्पए पिहू सव्वं । सुत्तत्थचरमपोरिसिसमुदिए तिण्णि किइकम्मा ॥ १८२ ॥
अवचूरिः । नियूंढा । प्रज्ञापनाग्रन्थः कृत इत्यर्थः । स श्यामार्य: त्रयोविंशतितमः पुरुषः ॥१८॥
कालिकसूरिः प्रथमानुयोग , लोकानुयोग २ रूप ग्रन्थद्वयं चकार । प्रथमानुयोगे ग्रन्थे जिनवराणां चक्रवर्तिनां दशाराणां चरि. त्राणि पूर्वभवांश्च अकार्षात् लोकानुयोगग्रन्थे बहु निमित्तं उक्तवान् ॥१८॥
आर्यसमुद्रे गणधरे दुर्बले-कृशे सति साधुभिः सर्व भक्तपानादिकं पृथक् गृह्यते । तथा सूत्रार्थचरमपौरुपीनः समुस्थिते गुरौ श्रीणि कृतिकर्माणि क्रियन्ते । एकै सूत्रपौरुषीत उत्थिते यदा
अथ. કાલિ પ્રજ્ઞાપના સર્વ ભાવ જણાવતી પ્રજ્ઞાપના જુઈ કીધી–પ્રજ્ઞાપના ગ્રંથ કીધઉં, ઇસિઉ અર્થ, તે શ્યામાર્ય ત્રેવીસઇફ પુરૂષ છે ૧૮૦ છે
કાલિકામૂરિઈ પ્રથમાનુયોગ અનઇ લોકાનુયોગ એ બિ ગ્રંથ કીધા. પ્રથમાનુગ ગ્રંથિ જિન-તિર્થંકર, ચક્રવર્તિ દશાહ-વાસુદેવ તેહનાં ચરિત્ર અનઈ પૂર્વ ભવાંતર કીધાં, લોકાનુયોગિ બહુ-ઘણુઉં નિમિત્ત–બાલિ ॥ १८१ ॥
આર્ય સમુદ્રગણધરિ કુશ-દુર્બલ શરીર હતઈ સાધુ મહાત્માએ સર્વશહુઇ ભક્તનપાન ગુરૂચ જૂઉ લીજઇ, તથા સૂત્ર પોરિસ, અર્થપોરિસી,