________________
( ३२८ )
जैनस्तोत्रसन्दोहे
चउरो सीसे सिरिभद्दबाहुणो चउर्हि रयणिजामेहिं । रायगिहे सीएणं कयनियकज्जे नम॑सामि ॥ १७५ ॥ जिणकप्पपरीकम्मं जो कासी जस्स संथवमकासी । सिट्ठिघरम्मि सुहत्थी तं अजमहागिरिं वन्दे ॥ १७६ ॥
[ श्रीधर्मघोष
कोसंबीए जेणं दमगो पव्वाविओ मओ जाओ ।
उज्जेणीए संपइ रायसुओ नंदउ सुहत्थी ॥ ९७७ ॥
अवचूरिः ।
अहं तं आर्यमहागिरिं वन्दे । यः श्री आर्यमहागिरिः जिनक
संस्तवमकार्षीत्
रूपतुलना मकार्षीत् श्रेष्ठिगृहे आर्यसुहस्तिसूरिर्यस्य
॥ १७६ ॥
स आर्यसुहस्तिर्नदतु । येन कौशम्यां कः प्रब्राजितः ततो मृत्वा उज्जयिन्यां स द्रमकः संप्रतिराजा जातः ॥ १७७ ॥
>
अर्थ.
હૂં તે આ મહાગિરિ વાંઉં, જે આર્યાં મહાગિરિ અનકલ્પની તુલના કીધી, પ્રેષ્ટિતણ ધરિ આર્ય સુહસ્તિસૂરિઇ જેહનઉ સસ્તવ કીધ
# ૧૭૬ i
તે આ સુહસ્તિ ચિરકાલ ન૬૬, જીઇ આ સુહસ્થિઈ કૌશાંખી નગરીઈં મક–શિક્ષાચર દીક્ષિ તે મરી તિહાં હતએઁ ઉજેણી નગરી સંપ્રતિ शल हू ॥ १७७ ॥