________________
सूरिप्रणोतः]
श्रोऋषिमण्डलस्तवः ।
(३२७)
अक्खलियमरट्टकंदप्पमद्दणे लद्धजयपडागस्स । तिकालं तिविहेणं नमो नमो थूलिभद्दस्स ॥ १६८॥ कोसाए संसग्गी अग्गीए जो तया सुवण्णस्स । उच्छलियबहुलतेओ स थूलिभद्दो मुणी जयउ ॥ १६९ ॥ वंदामि चलणजुअलं मुणिणो सिरिथूलिभदसामिस्स । जो कसिणभुयंगीए पडिओ वि मुहे न निड्डसिओ ॥१७०॥ पणमामि अहं निच्चं पयपउमं तस्स थूलिभद्दस्स । अद्धच्छिपिच्छियाइं कोसाइ न जेण गणियाइं ॥ १७१ ।। धन्नो स थूलिभद्दो मयरद्धयकुंभिकुंभनिम्महणो । निम्महियमोहमल्लो जो गुरुणा वण्णिओ अहियं ॥ १७२ ॥ न खमो सहस्सवयणो वि वण्णिउं थूलिभद्दझाणग्गिं । तिजयदमणो वि मयणो (जेण) खयं गओ तत्थ मयणं व १७३ पणमह भत्तिभरेणं तिकालं तिविहकरणजोएणं । सिरिथूलिभद्दपाए निहणियकंदप्पभढवाए ॥ १७४ ॥
अवचूरिः । श्रीभद्रबाहुस्वामिनः चतुरः शिव्यान् नमस्करोमि। कथम्भूतान् शिष्यान् ? चतुर्भिः रजनोयामैः शीतेन कृतोपसर्गेण कृतनिजकार्यान् ॥ १७५ ॥
मथ હું ચારિ શ્રીભદ્રબાહુ સ્વામિના શિષ્ય નમસ્કરd, કિસા થઈ ચારઈ શિષ્ય ? ચિહુ રાત્રિને પ્રહરિ શીત-તાઢિ તણુઈ ઉપસર્ગિ–પરીસહિ કરી કૃતકીધાં નિજ-આપણાં કાર્ય છઈ ૧૬૮