________________
( ३२६ )
जैनस्तोत्रसन्दोहे
[श्रीधर्मघोष
न दुक्करं अंबयलंबितोडणं न दुक्करं सिक्खियनच्चियाए । तंदुक्करं तं च महाणुभावं जं सो मुणी पमयवणम्मि वुच्छे ।१६१॥ निच्चं पि तस्स नमिमो कमकमलं विमलसीलकलियस्स । अइदुक्करकारयस्स सिरिथूलिभदस्स ॥ १६२ ॥ जो हावभावसिंगारसारवयणेहिं अणेगरूवेहिं । वालग्गंपि न चलिओ तस्स नमो थूलिभद्दस्स ॥ १६३ ॥ कोसाइ लवंतीए पुराणभोआई सहस्स भणियाई । जो मणयंपि न खुभिओ तस्स नमो थूलिभदस्स ॥ १६४ ॥ जो अञ्चब्भूअलावण्णपुण्णपुण्णेसु मज्जअंगेसु । दिद्वेसु नाहिखुभिओ तस्स नमो थूलिभदस्स ॥ १६५ ।। जो महकडक्वविक्खेसु तिक्खसरधोरणीहिं नो विद्रो। मेरु व्व निप्पकंपो स थूलिभद्दो चिरं जयउ ॥ १६६ ॥ . भयवं पि थूलिभद्दो तिक्खं चंकम्मिओ न उण विच्छिन्नो। अग्गिसिहाए कच्छो वाम्मासं न वि य से ६७॥
___ अवचूरिः । भगवानपि श्रीस्थूलिभद्रः तीक्ष्णचङ्क्रमितः पुनर्न छिन्नः अग्निशिखायां चतुर्मासकमुषितः परं नैव दग्धः ॥ १६७ ॥
स ભગવંતઇ શ્રીસ્થૂલિભદ્રજી તીણ-તન્હાઈ શસ્ત્રાદિક ઉપરિચાવિ પણિ ચરણાદિકિ કિહોઈ છેદાણુઉ નહી. અગ્નિ શિખાઉપરિ ચઉમાસિ રહિઉ પણિ ન રાધ ! ૧૬૭ |