________________
(३२४ )
जैनस्तोत्रसन्दोहे [श्रीधर्मघोषसिज्जंभवं गणहरं जिणपडिमादसणेण पडिबुद्धं । मणयपियरं दसकालियस्स निज्जूहगं वंदे ॥ १५६ ॥ चउदसपुब्बिस्स नमो जसभहस्सासि जस्स दो सीसा । संभूयविजयनामा थेरे तह भदबाहू य ॥ १५७ ॥ दसकप्पव्ववहारा निज्जूढा जेण नवमपुवाओ। वंदामि भद्दबाहुं तमपच्छिमसयलसुयनाणिं ॥ १५८ ॥
__ अवचूरिः । अहं शय्यंभवं गणधरं वन्दे । कथम्भूतं शय्यम्भवम् ? जिनप्र. तिमादर्शनेन प्रतिबुद्धम् । पुनः कथम्भूतम् ? मनकपितरम् , पुनः कथम्भूतम् ? देशवैकालिकस्य नियूहकम् ।। १५६ ॥ __अहं यशोभद्रसूरेः गणधरस्य चतुर्दशपूर्विणो नमामि । यस्य यशोभद्रस्य द्वौ शिष्यौ एकः सम्भूतिविजयनामा, द्वितीयः स्थविरः भद्रबाहुः ॥ १५७ ॥
तं भद्रबाहुं अपश्चिमसकलश्रुतज्ञानिनं वन्दे । येन भद्रबाहुना
मथी.
હું શવ્યંભવ ગણધર વાંદઉં, કિસિઉ છઈ શચંભવ? જીન-શ્રી શાંતિનાથની પ્રતિમા દેખી પ્રતિબંધ પામિઉ છઇ, વલી કિસિંહ જઈ ? મનક ચેલાનક પિતા છઈ, વલી કિસિઉ છઈ ? દશવૈકાલિક તણુઉ કાઢણહાર બઈ, અપર–બીજા ગ્રંથતણ9 સંખેપિઈ દશવૈકાલિક ગ્રંથતણુઉ કરણહાર ७४ ॥१५॥
હું યશેભદ્રસૂરિ ગણધર ચઉદપૂર્વધર રહઈ નમતું, જેહના બિ ચેલા છઈ, એક સંભૂતિવિજય ઈસિઈ નામિઈ, તથા–તિમ બીજઉ વિર ભદ્રબાહુ ૧પછા
હું અપશ્ચિમ-હિલઉ સકલ શ્રુતજ્ઞાની ભદ્રબાહુ વાંદઉં જણઈ ભદ્રબાહુ