________________
सूरिविरचितः] श्रीऋषिमण्डलस्तवः
(३२३)
जस्स य अभिनिक्खमणे चोरा संवेगमागया खिप्पं । तेणं सह पव्वइआ जंबूं वंदामि अणगारं ॥ १५२ ॥ सिंहत्ता निक्खंतो सीहत्ता चेव विहरिओ भयवं । जंबू पवरमुणिवरो वरनाणचरित्तसंपन्नो ॥ १५३ ॥ जो नवजुब्वणपसरे वियलियकंदप्पदप्पमाहप्पो । सो जंबू परमरिसी अपच्छिमो केवली जाओ ॥ १५४ ॥ सिरिजंबुदंसणेणं पडिबुद्धो परिव्वुडो परिजणेणं । गुणमणिपभवो पभवो चउदसपुव्वी दिसउ भदं ॥ १५५ ॥
अवचूरिः।
स जम्बूः परमऋषिः अपश्चिमकेवलज्ञानी जयतु । यो जम्बूस्वामो नवयोवनप्रसरे विगलितकन्दर्पदर्पमहात्म्यः ॥१५॥
प्रभवनामा गगधरश्चतुर्दशपूर्वधरः भद्रं दिशतु । यः प्रभवः श्रीजम्बुदर्शनेन परिजनेन परिवृतः प्रतिबुद्धः। कथम्भूतः प्रभवः गुणमणिप्रभवः ॥ १५५ ॥
अथ.
જે જંબુસ્વામી પરમ પીર અપશ્ચિમ હિલઉ કેવલજ્ઞાની જયવંત વર્ત, જે નવોવનનઇ પ્રસરિ વિચલિત-ગતિ કંદર્પન જૈ દર્પ તેહનઉં મહાભ્ય-પ્રભાવ છઈ ૧૫ઝા
પ્રભવનામાં ગણધર ચઉદપૂર્વઘર ભદ્ર-કલ્યાણ ઉપદિશ.
જે પ્રભાવ જ બુકુમારનઈ દર્શનિ પરિવાર પરિવરિઉ પ્રતિબંધિ-પ્રતિબે પામિલ, કિસિઉ છઈ પ્રભવ? ગુણરૂપિયાં મણિ તેહનઉ પ્રભવ-ઉત્પત્તિ સ્થાનક છ૪ ૧૫પા