________________
सूरिविरचितः ]
श्रीऋषिमण्डलस्तवः
( ३२१ )
जो तेयपरिगयण्णू कासी मुणिखामणाइ तं नमिमो । कोसलजाणवयं अच्चुयंमि पत्तं सुनक्खत्तं ॥ १४७ ॥ मिंढियगामे रेवई पडिलाभियमोसहं भुवणगुरुणो । पाणिम्मि निद्वियं जेण वंदिमो तमिह सीहमुणिं ॥ १४८ ॥
अवचूरिः ।
चीनजानपदम् । कथम्भूतं मुनिम् ? एकावतारकम् सहस्रारदेवलोकंगतम् ॥१४६॥
अहं तं सुनक्षत्रं मुनिं वन्दे । यः सुनक्षत्रः तेजोलेश्यापरिगततनुः क्लिष्टतनुः कौशलजनपदे – कौशलदेशे क्षामणादिकामन्यां आराधनामकाषीत् । कथम्भूतं- सुनक्षत्रम् ? अच्युतदेवलोके प्राप्तम्
---
||180||
इह विश्वे तं सिंहमुनिं वन्दे । येन सिंहमुनिना मिंढिकाग्रामे रेवत्या श्राविकया औषधं प्रतिलाभितम् भुवनगुरोः - श्री वीरस्य पाणौ निष्ठितं - आनीय अर्पितम् ॥१४८॥
अर्थ.
જનપદ-દેશિ ઉપનઉ છઇ, વલી ક્રિસિઉ છઇ મહાત્મા ? એકાવતારી–સહસ્રાર દેવāાકિ ગિઉ છઇ ૧૧૪૬ના
હૂં તે સુનક્ષત્ર મહાત્મા વાંદું, જે મહાત્મા તેોલેશ્યા ક્રિશ્ર્વ-દેહવ્યાસ-પીડિત દેહ હૂત કાલદેશિ મુનિ~મહાત્માન ક્ષામાદિક સ્મૃત્ય આરાધના કીધી, ક્રિસિઉ ઈ મહાત્મા ? અચ્યુત દેવલેટિક પુહુતઉ ઇ
॥ १४७ ॥
ઇઈં વિભિ તેહ સિંહ મુનિ વાંદૃ, જિઇ સિદ્ધ મુનિઇ મિઢિકાગ્રામિ રેવતી શ્રાવિકા ઐષધ પ્રતિયાભિઉ–વિહરાવિ ભુવનગુરૂ શ્રીમહાવીર તેહનઈ હાથિ આણી-આપિઉં ૫૧૪૮૫
२१.