________________
( ३१६ )
जैनस्तोत्रसन्दोहे
[ श्रीधर्मघोष
लोए व अलोए वा पुव्विं ईसाइ पुच्छिओ वीरो । रोहा ! सासयभावाण नाणुपुव्वित्ति अकहिंसु ॥ १३४ ॥ संते व असंते वा लोए इच्चाइ पिंगलगमुणिणा । पुट्ठो निव्वागरणो वीरसगासम्मि पव्वइओ ॥ १३५ ॥ इकारसंगधारी गोयमसामिस्स पुव्वसंगइओ |
बारस वासे बारस पडिमाओ तवं च गुणरयणं ॥ १३६ ॥
अवचूरिः ।
इत्यादि किम् ? हे श्रीमहावीर ! 'पूर्वलोको वा' इत्यादि, अथ श्रीमहावीरः एवमुत्तरमदात् हे रोहक ! शाश्वतानां भावानां आनुपूर्वीअनुक्रमो नास्ति ॥ १३४॥
तत्र स्थितेन पिङ्गलमुनिना स रोहक इत्यादि पृष्टः इतीति किसू ? हे रोहक ! लोकः सान्तः अनन्तो वा ? अस्मिन् प्रश्ने स रोहको निर्व्याकरणो - निरुत्तरो जातः सन् प्रतिबुद्धः वा अन्यत् श्रीवीरसमीपे प्रव्रजितः ॥ १३५ ॥
इक्कारसंग०, फासित्त० एतयोगीथाद्वयोरेका उक्ति:
"
अर्थ.
यूछिए, र्धत्याहि हिसि ? हे श्रीमहावीर ! पूर्व-पडित सो डिरि भयो ? શ્રીમહાવીરિઇ એસિક ઉત્તર દીપક, હું રાહક! શાશ્વતા ભાવ-પટ્ટાની આનુપૂર્વી–અનુક્રમ નથી, અમુક પહિયા અમુક પછ ઉપજઇ એ વિચારણા नथी ॥ १३४ ॥
તિહાં રહિઈં શિકઈં પિંગલમુનિઈં તે રાહક સિરૂં પૂછિઉં, ઇસિä ક્રિસિલૢ ? હું રાહુક લેાક-સાંત-અતસહિત, ઈત્યાદિક કિરિ અંતરહિત ? ઈત્યાદિક કઇ પ્રશ્ચિઇ તે રાહક ઉત્તર રહિત હૂંઉ પ્રતિષેધ પામિઉ શ્રીમહાવીરનઇ સમીપે દીક્ષા લીધી ॥૧૩પા
હૂં તે સ્ક ંદ મુનિવર વાંદઉં, જે ઇગ્યાર અંગધર, શ્રીગૌતમસ્વામિ નક