________________
सूरिखणीतः] श्रीऋषिमण्डलस्तवः (३०१)
चालणगंठि व भयवं समंतओ सो कओ य कीडाहिं । घोरं सरीरवियणं तहवि हु अहिसासए धीरो ॥ ९० ॥. अड्ढाइज्जेहि राइंदिएहिं पत्तं चिलाइपुत्तेणं ।। देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥ ९१ ॥ दट्ठण समणमणहं सरित्तु जाइं भवविरत्तमणो । अणुचरियं मियचरियं मुक्खं पत्तो मियापुत्तो ॥ ९२ ॥ सुच्चा बहुपंडिय एगपंडिओ ददुमिच्छइ तुमं ति। जाइं सरित्तु बुद्धो सिद्धो तह इंदनागमुणी ॥ ९३ ॥
अवचूरिः। उपशमविवेकसंवरपदचिन्तनवज्रदलितपापगिरिः । किं कृत्वा ? उप. सर्गान् सहित्वा ॥४९॥
मृगापुत्रः मृगवत् एकाकित्वेन वनादौ अनुचर्य-मासिकानशनेन मोक्ष प्राप्तः, कथम्भूतः ? अनघ-निःपापं श्रमणं दृष्टा जाति स्मृत्वापूर्वभवं स्मृत्वा भवविरक्तमनाः चारित्रं जग्राह ॥१२॥ __ तथा इन्द्रनागमुनिः सिद्धः । यः इन्द्रनागमुनिः इति श्रुत्वा
દલિત-દલિલ ચૂર્ણ કીધઉ પાપરૂપિઉ ગિરિ પર્વત છઈ. કિસિ કરી નઈ ? ઉપસર્ગ કીડીનઉ સહીનઈ કેટલા
મૃગાપુત્ર મૃગ-હિરણની પરિઈ વનિ એકલઉ હંઇ માસ દિન અનશન પાલી મોક્ષ પામિક. કિસિઉ છઈ મૃગાપુત્ર ? અનધ-નિઃપાય શ્રમણમહામા દેખી જાતિસ્મરણ પામિઉ ભવ-સંસારનાં વિષઈ વિરમિઉ હૂતક દીક્ષા લીધી. મારાં
તથા–તિમ ઇન્દ્રનાગ ઈસિઈ નામિઈ મુનિ-મહાત્મા સિદ્ધા, જે