________________
AvA
( ३००) जैनस्तोत्रसन्दोहे [श्रीधर्मघोष
निप्फोडियाणि दुन्निवि सीसावेढेण जस्स अच्छीणि । न य संजमाउ चलिओ मेयजो मंदरगिरि व्व ॥ ८६ ॥ नवपुवी जो कुंचगमवराहिणमवि दयाइ नाइक्खे । तं नियजियनिरविक्खं नमामि मेअज अंतगडं ॥ ८७ ।। अभिरूढो वंसग्गे मुणिपवरे दट्ठ केवलं पत्तो । जो गिहिवेसधरो वि हु तमिलापुत्तं नमसामि ॥ ८८ ॥ उवसमविवेगसंवरपयचिंतणवज्जदलियपावगिरी । सोढुवसग्गं पत्तो चिलाइपुत्तो सहस्सारे ॥ ८९ ॥
अवचूरिः । पूर्वज्ञाता अपराधिनमपि क्रौञ्चं सुवर्णकारस्य दयया नाचरव्यौ । कथम्भूतं मेतार्यम् ? निजजीवितनिरपेक्षम् । पुनः कथम्भूतम् ? अन्तकृतम् ॥८॥
अहं तं इलापुत्रं नमस्करोमि । यो गृहस्थवेषधरोऽपि वंशाने अभिरूढः सन् मुनिप्रवरं दृष्ट्वा केवलज्ञानं प्राप्तः ॥४८॥
चिलातीपुत्रः सहस्रारनामानं अष्टमदेवलोकं प्राप्तः, कथम्भूतः ?
म . પણું જીવિતનાં વિષઈ નિરપક્ષ-વાંછારહિત છે. વલી કિસિક છઈ મૈતા ? અંતગડ કેવલી છઈ ૮માં
હું તે ઇલાપુત્ર નમકરઉં, જે ગૃહસ્થનઉ વેષ ધરતઉ વાંસનઈ અગ્રિ ચડિયાં હતાં મુનિપ્રવર દેખી-મુનીશ્વર દેખી કેવળજ્ઞાન પામિર્ક ૮૮
ચિલાતીપુત્ર સહસ્ત્રાર દેવલોક-આઠમ દેવલોક પામિર્ક, કિસિઉ થઈ ચિલાતી પુત્ર ? ઉપશમ-વિવેક-સંવર પદચિંતન તેહજ ભણવારૂપ વેજા તીણુઈ