________________
( २९२ ) जैनस्तोत्रसन्दोहे [श्रीधर्मघोष
उप्फुल्लपल्लवं विगयपल्लवं तह दट्टण चूअतरं । गंधाररायवसभो पडिवन्नो नग्गई मग्गं ॥ ६० ॥ नयरम्मि खिइपइट्टे चउरोवि पहप्परं समुल्लावं । अकरिंसु तत्थ जाओ जक्खो भत्तीइ चउवयणो ॥३१॥ पुप्फुत्तराउ चवणं पव्वजा तह य तेसि समकालं । पत्तेयबुद्धकेवलि सिद्धि गया एगसमएणं ॥ ६२ ॥
अवचूरिः। गन्धार'जवृषभः नग्गय इति नाम्ना मार्ग मोक्षमार्ग चारित्ररूपं प्रतिपन्न: । किं कृत्वा ? चूततरं-भाम्रवृक्षं उत्फुल्पल्लवं-विकस्वरमञ्जरीकं दृष्ट्वा, तथा विगतपल्लवं-पल्लवरहितं सहकारं दृष्ट्वा ॥६॥
क्षितिप्रतिष्ठितनगरे पुरबहिःस्थचतुरियक्षचैत्ये चतुर्दिग्भ्य आगताः चत्वारोऽपि मिलिताः परस्परं समुल्लापं अकार्षः, तत्र तेषां निरीहत्वं दृष्ट्वा भक्त्या यक्षश्चतुर्मुखो जातः ॥६॥
तेषां चतुर्णी दशम-प्राणतदेवलोकात्-पुष्पोत्तरविमानात्
मथ. ગંધારદેશ તણઉ રાજા, રાજવૃષભ રાય માંહિ અગ્રેસર નગ્નચ ઇસિઈ नाभि भाक्ष भार्ग-यारित्र३५ पcिainers. सि ४२री नह? यूतत३આબઉ ઉકુલ-વિકસ્વરપલ્લવ-મંજરી ઇસિ દેખી, અનઈ વિગત-ગિયાં પલ્લવપલ્લવ રહિત સહકાર દેખી નઈ ૬
ક્ષિતિપ્રતિષ્ઠિત નાગરિ નગર બાહિર ચતુર ચક્ષનઇ પ્રાસાદિ ચિહું દિસિ થકી આવ્યા-મિલ્યા પરસ્પરિઈ સમુલા-વિચાર વાત કીધી દશા
તેણે ચિહું નઈ દશમાદેવલkઉ પુષ્યોત્તર વિમાનતઉ સમકાલ