________________
सूरिविरचितः ]
श्रीऋषिमण्डलस्तवः
दवणं संबुद्धो रिद्धिं वसहस्स जो अरिद्धिं च । सो करकंडू राया कलिंगजणवयवई जयउ ॥ ५७ ॥ पंचालदेसअहिवो पूअमपूअं च इंदकेउस्स । दद्धुं विरत्तकामो पव्वइओ दोमुहनरिंदो ॥ ५८ ॥ सुच्चा बहूण सदं वलयाणमसद्दहं च एगस्स ।
बुद्धो विदेहसामी सक्केण परिक्खिओ अ नमी ॥५९॥ अवचूरिः ।
स करकण्डुराजा कलिङ्गजनप्रदप्रतिर्जयतु । यः करकण्डुगी - कुले वृषभस्य रूपादि-लक्ष्मीं दृष्ट्वा, वार्धके रूपादि अनार्द्ध-रूपादिहानिं दृष्ट्वा संबुद्ध :- प्रतिबुद्धः ॥५७॥
एवं पञ्चोलदेशाधिपतिः द्विमुखनरेन्द्रः प्रब्रजितः कथम्भूतः द्विमुख: ? इन्द्रकेतोश्चन्दन कुसुमादिपूजां च अन्यत् तिर्यक्पतेःतिर्यक्पतितस्य भूमौ पतितस्य पादघर्षणादि अपूजां दृष्ट्वा विर.
( २९१ )
चकामः ॥ ५८ ॥
विदेहस्वामी राजा नमिः बहूनां वलयानां शब्दं श्रुत्वा एकस्याश्रुत्वा च क्रुद्धः । कथम्भूतो नमिः ? शक्रेण परीक्षितः ॥५९॥ અ
જે કર ડુરાજા ગાકુલમાંહિ તરૂણ વૃષભ તણી રૂપતણી ઋદ્ધિ દેખી, ડપણિ રૂપતણી અરિદ્ધિ હાનિ દેખી પ્રતિષેધ પામીએ. પછા
પાંચાલદેશ-ઢાંપિલ્ગપુરપાટણ તણુક સ્વામી ફ્રિમુખ રાા પ્રવ્રુજિત હૂંઉ-દીક્ષા લીધી. કિસિક ઇ દ્વિમુખ ? ઇંદ્રસ્તભ રહઇ ચંદન પુષ્પાકિ દેખીનð, ભુઇ પઢિયાં પગ ઘસવાર્દિક અપૂજા-અવજ્ઞા દેખી વિરક્ત કામ - वैराग्यवत જૂઠ્ઠું પા
$ -
વિદેહ સ્વામી રાજા નમિ વલયને! શબ્દ અણસાંભલી-એકન શબ્દ ન હૂઈં સિરૂં જાણી પ્રતિમાધ પામિ, કિસિઉ છંઇ નમિ ? શક્ર-ઈંદ્રિ પરિખ. પતા