________________
( २८६ )
जैनस्तोत्रसन्दोहे
सुचा जिणंदवणं सच्चं सोअं ति पभणिओ हरिणा । किं सच्चं ति पत्तो चिंतंतो जाइसरणाओ ॥ ४१ ॥ संबुद्धो जो पढमं अज्झयणं सच्चमेव पण्णवइ ।
कच्छूलनारयरिसिं तं वंदे सुगमणुपत्तं ॥ ४२ ॥ नारयरिसिपामुक्खे वीसं सिरिनेमिनाहतित्थम्मि । पण्णरस पासतित्थे दस सिरिवीरस्स तित्थम्मि ॥४३॥ पत्तेयबुद्धसाहू नमिमो जे भासिउं सिवं पत्ता |
पणयालीस रिसिभासियाई अज्झयणपवराई ॥ ४४ ॥
[ श्रीधर्म घोष
अवचूरिः ।
अहं तं कच्छूलनारद ऋषिं वन्दे । यो जिनेन्द्रवचनं ' सत्यं शौचम्' इति श्रुत्वा हरिणा - वासुदेवेन किं सत्यं इति पृष्टः ? उत्त• रमलब्धवान् सन् चिन्ताप्रपञ्चितः सन् जातिस्मरणप्राप्तः सन् प्रबुद्धः केवलज्ञानमयो जातः । पुनर्यः सत्यमेवाध्ययनं प्रज्ञप्तवान् । कथम्भूतं नारदम् ? सद्गति प्राप्तम् ॥ ४१-४२ ॥
अर्थ.
6
હૂં તે કમ્બુલૢ ઇસિઇ નામિઇ નારદઋષિ વાંદઉ, જે નારદ જિને દ્રનઉ વચન સત્ય શૈાચ ’ ઇતિ સાંભલી, વાસુદેવિઈ કિસિ સત્ય ઇસિઈ પૂષિ ઉત્તર અણુપામત ચિંતાપ્રપ ંચિત-ઊહાપાતુ કરતઉજાતિસ્મરણ પામિઉ હુતરૂં તત્કાલ પ્રબુદ્ધ કેવલજ્ઞાન સંયુક્ત હુઉ, અનઇ વલી જીણુઇં પહિલઉં સત્ય છ ઇસિÛ અધ્યયન પ્રરૂપિä, કિસિ છઇ નારદ ? સુગતિ-મુગતિ - तीराछ पहुंत छई ॥ ४१-४२ ॥