________________
"सूरिविरचितः ] श्रीऋषिमण्डलस्तवः
(२८५)
सहसजुओ तस्सीसो चउदसपुव्वी सुओ गओ सिद्धिं ।
इक्कारसंग सुअसीस सेलओ तहय पंचसए ॥ ३६॥ जो उ परक्कमइ तवं छिन्नं लूहं च देहममाणतो ।
सिद्धि विहूयरयमल सेलगपुत्तं तयं नमिमो ॥३७॥ असुरसुरपन्नगिंदा जं तं पडिमागयं नमसंति । उजिंतसेलसिहरे तं सिरसा सारणं वंदे ॥३८॥ बारसभिक्खूपडिमा जेण ण चत्ता महाणुभावेण ।
वारससया नियमेणं अटुमच्छटाणि जो कासी ॥३९॥ तं खवियपेमदोसं वंदे जरमरणसोगमुत्तिण्णं ।
अचलसुहसागरगयं निव्वाणमणुत्तरं पत्तं ॥४०॥
__ अवचूरिः। तच्छिष्यः तस्य-थावञ्चापुत्रस्य शिष्यः शुकः सहस्त्रशिष्ययुतः चतुर्दशपूर्वधरः सिद्धिं गतः । तथा शुकस्य शिष्यः शैलकः - सिद्धि गतः । कथम्भूतः सैलक: ? एकादशाङ्गी । पुनः कथम्भूतः शैलकः ? पञ्चशतशिष्यसहितः ॥३६॥
म. તે થાવસ્થા પુત્ર તણક શિષ્ય શુક ઇસિઈ નામિઈ, સહસ્ત્રશિષ્ય પરિવરિ, ચઉદપૂર્વધર સિદ્ધિઇ ગિઉ, તેહ શુકનઉ શિષ્ય શેલક તથા-તિમ સિદ્ધિઇ ગિક, કિસિહ જઈ તે શેલક ? ઇચાર અંગ ધરઈ છઈ, વલી કિસિઉ છઈ તે. સેલક? પાંચસઈ શિખ્ય સહિત છઇ છે ૩૬ છે