________________
(२८४.) जैनस्तानसन्दोहे [श्रीधर्मघोष जो वासुदेवपुरओ पसंसिओ दुक्करं करेउ त्ति।
सिरिनेमिजिणवरेणं तं ढंढणरिसिं नमसामि ॥ ३२ ॥ इब्भकुलबालियाओ सुपरिच्चत्ताओ जेण बत्तीसं ।
जस्स य निक्खमणमहं दसारकुलनंदणो कासी ॥३३॥ जो पुरिससहस्सजुओ पव्वइओ नेमिपायमूलम्मि । सो थावच्चापुत्तो चउदसपुची सिवं पत्तो ॥ ३४ ॥
अवचूरिः। अहं तं ढंढणऋषि नमस्करोमि । यः ढण्ढणऋषिः वासुदेवपुरतः-अग्रतः श्रीनेमिजिनवरेण दुष्करं करोतीति प्रशंसित:-व्याख्यातः ॥ ३२ ॥
येन इभ्यकुलबालिका:-व्यवहारिणां बालिकाः परिणीता;, सुष्टु -अतिशयेन द्वात्रिंशत्सङ्ख्याः परित्यक्ताः, यस्य निक्रमणमहोत्सवं . दीक्षामहोत्सवं दशारकुलनन्दनो-वासुदेवोऽकार्षीत् ॥ ३३ ॥ __यः पुरुषसहस्त्रयुतः श्रीनेमिनाथपादमूले प्रवजितः श्रीनेमिनाथ पादमूले प्रवजित:.स थावच्चापुत्रः-थावच्चा:-सार्थवाहपत्नी तस्याः 'पुत्रः चतुर्दशपूर्वी सिद्धिं गतः ॥३४॥
मथ હું તે ઢંઢણકુમાર રાવી નમસ્કરઉં, જે ઢંઢણ આવીશ્વર વાસુદેવ આગલિ શ્રીનેમિજિનવરેંદિઈ દુરકર કરઇ ઇતિ–સિઉં–પ્રસિહ-વખાણીઉં. -॥ ३२ ॥
જિઇ ધનવંત વ્યવહારીચા તણી બાલિકા પરિણી બત્રીસ સમકાલ છાંડી, જેહ તણુઉ દીક્ષામહસવ દશારકુનંદનિ–વાસુદેવિ કીધઉં. ૩૩
જે સહપુરૂષ સહિત શ્રી નેમિનાથ તણુઈ પાયમૂવિ દીક્ષા લીધી, થાવસ્થા સાર્થવાહની કલત્ર તેહનઉ બેટીં, ચઉદ પૂર્વધર હંતઉ સિદ્ધિ ગિઉ ॥ ३४ ।