________________
सूरिविनिर्मितः ] श्रीऋषिमण्डलस्तवः
(२८३)
बत्तीसपुरंधिवई देवइपुत्ता अणीयजसपमुहा ।
छप्पिय नेमिसुसीसा चतुदसपुवी गया सिद्धिं ॥ २९ ॥ जो गेविजाउ चुओ आयाओ तह कुले विसालम्मि ।
तं देवईअवच्चं गजसुकुमालं नमसामि ॥ ३० ॥ वन्दामि नेमिसीसं वयदिणगहिोगराइवरपडिमं ।
सोमिलकयउवसग्गं पत्तं पणमामि अपवग्गं ॥३१॥
अवचूरिः। अनीकयशःप्रमुखाः षडपि देवकीपुत्राः श्रीनेमिसुशिष्याः चतुर्दशपूर्विणः सिद्धिं गताः ॥ कथम्भूताः षडपि ? द्वात्रिंशत्पुरन्ध्रीपतयः-गृहवासे द्वात्रिंशद्भार्यापतयः ॥ २९ ॥
अहं गजसुकुमाल नेमिशिष्यं वन्दे । कथम्भूतं गजसुकुमालम् ? प्रतदिने एव गृहिता वरा एकरात्रिप्रतिमा-कायोत्सर्गविशेषा तम् । पुनः कथम्भूतं गजसुकुमालम् ? सोमिलकृतोपसर्ग शिवं प्राप्तम्॥३०॥
અનીશ પ્રમુખ શ્રીદેવકીના છઈ પુત્ર, શ્રીનેમિનાથના સુશિષ્ય હુંતા. ચઉદપૂર્વધર હુઈ મુક્તિા ગિયા, કિસીઆ ઈદ ગૃહસ્થવાસિ બત્રીસ કલત્રના પતિ છઈ. પુરબી-કલત્ર કહીઈ એરલા
હું ગજસુકુમાલ શ્રી નેમિનાથના શિષ્ય વાંદઉં, કિસિ છઈ ગજ સુકુમાલ? જીનઈ વ્રતઈ દિહાડઈ ગૃહીત–લીધી વર–પ્રધાન પ્રતિમા–કાઉસગ્ગ વિશેષ છઈ, વલી કિસિઉ થઈ ગયસુકુમાલ: ? સામિલભદિ–સસરઇ કૃતઉપસર્ગ હતઉ સિદ્ધિ ગિઉં છઇ સભા