________________
( २८२ ) जैनस्तोत्रसन्दोहे [ श्रीधर्मघोषतं वंदे रहनेमि चउरो वच्छरसयाइं जस्स गिहे।
जो वरिसं छउमत्थो पंचसए केवली जाओ ॥ २६ ॥ जालि-मयालि-उवयालि-पुरीससेणे य वारिसेणे य।
पज्जुन-संब-अनिरुद्ध-सच्चे नेमी य दढनेमी ॥२७॥ पन्नासं पन्नासं भजाओ चईय बारसंगधरा। सोलससमपजाया सिद्धा सित्तुंजए दसवि ॥२८॥
अवचूरिः। अहं तं रथनेमि वन्दे । यस्य चत्वारि वर्षशतानि गहवासेऽ. भवन् । यो वर्ष छद्मस्थो जातः, यः पञ्च वर्षशतानि केवली जातः
जालिः , मयालिः २ उपजालिः ३ पुरिषसेनः ४ वारिषणः ५ प्रद्युम्नः ६ शाम्बः ७ अनिरुद्धः ८ सत्यनेमिः ९ दृढनेमिः १० एतेदशापि पञ्चाशत् पञ्चाशत् भार्या: त्यक्त्वा प्रव्रजिताः । कथम्भूता एते दश? द्वादशाङ्गधारिणः ॥ २७ ॥
पुनः कथम्भूता दश ? द्वादशसमपर्याया-द्वादशवर्षपालितव्रताः । पुनः कथम्भूता दश ? दशापि शत्रुञ्जये सिद्धाः ॥ २८ ॥
अथ. હું તે રથમ વીશ્વર વાંદઉં. જે રહનેમિઈ ચારિસઈ વરિસ ગૃહસ્થ વાસિ હીંયાં, જે રહનેમિ વર્ષ જાણું એક વરિસ છશ્વસ્થ હઊઉ. અનઈ જે પાંચસઈ વરિશ કેવળજ્ઞાની હઉઉ. ૨૬
नदि, भयाति, Sarla, पुरिससेन, पारिसेन, प्रधुम्न, शाम, मनिરૂદ્ધ, સત્યનેમિ, દૃઢનેમિ, એ દશઈ પંચાસ પંચાસ કલત્ર છાંડી દીક્ષા લીધી. કિસા થઈ એ દશઈ? દ્વાદશાંગ ધરઈ છઈ. ચઉદપૂર્વધર છઈ. રા
વળી કિસા છઈ તે દશ ઇ? બાર વરિસ પાળ દીક્ષા છઈ, વલી કિસા છઈ દઈ? શ્રી શત્રુંજય પર્વતિ સિદ્ધા–મુક્તિા ગિયા. ૨૮