________________
सूरिविनिर्मितः ]
पव्वइओ मुणिसुव्वयसामिसगासम्मि बारसंगधरे । बारससमपरिआओ सोहम्मे सुरवई जाओ ॥ २३॥ मुग्गल गिरिम्मि सुकोसलेन वग्धीकओवसग्गेण । पत्तं परमं ठाणं कित्तिधरेण वि परं नाणं ॥ २४ ॥ काउं गुणरयणतवं अट्ठ उ अक्खोहसागरप्पमुहा । विहुसुआ संपत्ता सिद्धिं इक्कारसंगधरा || २५ ॥
श्रीऋषिमण्डलस्तवः
(२८१ )
अवचूरिः ।
श्रेष्ठी ? अन्यतीर्थिकस्य पराभवं दृष्ट्वा भवभयात् निर्विण्णः । अवसन्नः । पुनः कथम्भूतः कार्तिकश्रेष्ठी ? द्वादशाङ्गवित् द्वादशसमपर्याय:पालितव्रतः सौधर्मसुरपतिः - इन्द्रो जातः ॥ २२-२३ ॥
सुकोशलेन मुनिना मल्लिगिरौ - चित्रकूट पर्वते परमं पदं मोक्षस्थानं प्राप्तम् । कथम्भूतेन सुकोशलेन ! व्याघीकृतोपसर्गेण । कीर्तिधरेणापि तत्पित्रा वरं ज्ञानं केवलज्ञानं प्राप्तम् ॥ २४ ॥
अष्टौ अक्षोभ्यसागरप्रमुखा वृष्णिसुताः सिद्धिं सम्प्राप्ताः । किं कृत्वा ? गुणरत्नतपः कृत्वा । कथम्भूता अष्टौ अक्षोभाद्याः ? एकादशाङ्गधराः ॥२५॥
अर्थ.
કાર્તિક શ્રેણી ખાર વરસ પાલિત દીક્ષા હૂં. તઉ સૌધર્મ દેવલેાક સુરપતિ– ઈંદ્ર હઉ ારકા
સુકેાલિ મહાત્મા મગ્રિલગિરિઇ ચિત્રઉડિ પતે પરમસ્થાનકમાક્ષ પામિä, કિસિહ ઇ સુકાશલ ઋષીશ્વર ? વાષિણીઈ કૃત-કીધઇ ઉપસ ઋઈ, અનઈ કીતિ ધરિષ્ઠ-તે સુકાશલનઈ પિતાઈ વ–પ્રધાન કેવલજ્ઞાન પામિરૂં ૫૨૪
આઠ અક્ષાભ્યસાગર વૃષ્ણુિસુત-અંધકવૃષ્ણિરાચના સુત-બેટા સિદ્ધિ”— મુક્તિ” પુતા. કિસિä કરીનઇ ? ગુણરત્ન ઇસિÛ નામિર્કે તપ કરીનઈ. કિસા કંઈ તે આઈ? ઇગ્યાર અંગ ધરઇ છÛ. ારપા