________________
भूरिधिनिर्मितः]
(२७३)
wmmmmmmm
श्रीऋषिमण्डलस्तवः
[ १०५ ] ऋषिमण्डलस्तवः ।
सकलसकलचक्रवर्ति-पण्डितोत्तमपण्डित
.. श्रीबुद्धिविमलगणिगुरुभ्यो नमः । भत्तिब्भरनमिरसुरवरकिरीडमणिपंतिकंतिकयसोहे ।
उसभाइजिणवरिंदाण पायपंकेरुहे नमिमो ॥१॥ निज्जिय परीसहच, संभग्गुवसग्गवग्गरिउपसरं । संपत्तकेवलसिरि सिरिवीरजिणेसरं वंदे ॥२॥
अपचूरिः। वयं श्रीऋषभादिजिनवरेन्द्राणां पादपक्रेरुहान-चरणकमलान नमामः-नमस्कुर्मः । किंविशिष्टान् पाद पक्रेरुहान् ? भकिभरननसुरवरकिरीटमणिपङ्क्तिकान्तिकृतशोभान् ॥ १ ॥
महं श्रीवीरजिनेश्वरं वन्दे । किविशिष्टं श्रीवीरजिनेश्वरम् १निजितपरीषहचमुम् । पुनः किंविशिष्टम् ? :सम्भग्नोपसर्गवरिषुप्रसरम्। पुनः कथम्भूतम् ? सम्प्राप्तकेवलश्रियम् ॥ २ ॥
अथ. આ અહે ઋષભાદિક જિનવરેંદ્ર તણા ચરણકમલ નમસ્કરઉં. કિસા છઈ ચરણકમલ ? ભક્તિ તણાં ભરિ કરી નમ્ર–નમતા સુર-દેવ તણા, વર-પ્રધાન કિરીટ–મુકુટ તેહ તણી જે મણિ તેહ તણું પંક્તિ-શ્રેણુ તેહ તણ જે કાંતિ તિઇ કૃત-કીધી શેભા છઇ. It
श्रीमहावी२ जिनेश्वर पां. लिसा ७४ १.निनित-ती परीष રૂપિણું અમૂ-સેના છ જિણ. સંભન્ન-ભાગ ઉપસર્ગ રૂપિયા રિપુ-વછરી તેહનઉં વર્ગ-સમૂહનીં પ્રસર–વ્યાપ થઈ. સંપ્રાપ્ત–પામી :કેવલજ્ઞાનરૂપિણી श्री छ5. ॥ २ ॥
१८