________________
(२७२)
जैमस्तोत्रसन्दोहे
[श्रीधर्मधी
तह सतरकोडिलक्खा नक्कोडि सहस्सकोडिसयभेगं । इगवीसकोडि इगुलक्खा सद्विसहस्सा सुसाइणं ॥२२॥ समणीण कोडिसहसा दस नव कोडी सयकोडीओ। छप्पन्नलक्ख छत्तीस सहस्स एगूण दुन्निसया ॥२३॥ तह सोलकोडीलक्खा तिअ कोडिसहस्स तिन्नि कोडिसया। सत्तरस कोडी चुलसी लक्खा सुरुसावयाणं तु ॥२४॥ पणतीस कोडिलक्खा सुसाविआ कोडिसहस्स बाणउई । पण कोडिसया चत्ता सकोडि तह बारसम्महिआ ॥२५॥ एवं देविंदणयं सिरिविजाणंदधम्मकित्तिमयं । वीरजिणपबयणठिअं दूसमसंघं नमह निच्च* ॥२६॥
* वासाण बोससहसा नव लय तिम्मास पंचदिणपहरा ।
इका घडिआ दोपल अक्सर इगयाल जिणधम्मो ॥३॥
युगप्रधान २००४ ॥ १६ गाथाया अर्थ:-श्रीयुगप्रधानसमाचार्या: १७११०००, सुचारित्रसूरयः ५५५५५५००००००००, मध्यमसूरयः ३३०५४४९१, पाठान्तरे तु ५५५५५४४४३३२६४९१ एतावन्तो मध्यमगुणसूरयः । साधवः १७०९१२१०१६००००, साध्वी १०९२३ ९६१२१९९ । श्राद्धाः १६०३३१२८४०००००, श्राविकाः ३५९२ ५२२००००१२, सर्वाचार्याः ५५५५५५००००००००, प्रधानतरराजानः
१६०००० 'पुवस्स उ परिमाणं' अनया सख्याया मध्यमराजानः ७०५६००००००००० ।