________________
सूरिविरचितम् }
श्रीदुःषमकालस्तवनम्
सिरिवयरमज्जर क्खिअसूरिं पणमामि समित्तं च । इअ सत्तकोडिनामे पढमुदए वीसजुगपवरो ॥१२॥ द्वितीयोदय :
( २७१ )
बीए तवीस - वरं नागहत्थि च रेवईमित्तं । सोहं नागण - भूअदिन्नयं कालयं वंदे ॥ १३ ॥ सिरिसव्वमित्त - हारिल - जिणभदं वंदिमो उमासाईं ।
समित्तं संभूअं माढरसंभूअ -- धम्मरिसिं ॥ १४ ॥ जिट्टं च फग्गुमित्तं च धम्मघोसं च विणयमित्तं च । सिरिसीलमित्त - रेवइसूरिं सुमिण मित्त-रहमित्तं ॥ १५ ॥ इअ सव्वोदयजुगपवरसूरिणो चरणसंजु वंदे | चउरुत्तरदुसहस्से दुप्पसहंते सुम्माई ||१६|| इअ हम - जंबू तब्भवसिद्धा एगावयारिणो सेसा । - सड्ढदुजोअणमज्झे जयंतु दुब्भिक्खडमरहरा ॥ १७॥ जुगपवरसरिससूरी दूरीकयभवियमोहतमपसरो । वंदामि सोलसुत्तरइगदसलक्खे सहस्से अ ॥ १८ ॥ पंचम अरम्मि पणपन्नलक्ख पणपन्नासहस्स कोडीणं । - पंचसयकोडिपन्ना नमामि सुचरण सयलसूरी ॥१९॥ तित्ती संलक्खाओ चउर सहस्सा x X X इग नवइ दूसमाए सूरीणं मज्झिमगुणाणं ॥२०॥ पंचावन्नं कोडी लक्खाणं हुंति तह सहस्साणं । चउपन्नं कोडिसया चउचालीसाउ कोडीओ ॥२१॥
× (3)