________________
( २७०) जैनस्तोत्रसन्दोहे [श्रीधर्मघोषवीस'तिवीस दुनवइ अडसयरी पंचसयरि' गुणनउई ।। सयओ सगसी पणनउई सगसी छस्सयरि"अडसयरी'२ ॥२॥ चउनवईअट्ट"तीय"सग"चउ"पनरुत्तरसयं तितीससयं सयउ पणनवइ" नवनवई२२ चत्तश्तेवीसुदयसूरी ॥३॥ प्रथमोदयः-- अह उदयाणं पढमे जुगपवरे पणिवयामि तेवीसं । सिरिसुहम-वयर-पडिवय-हरिस्सहं नंदिमित्तं च ॥४॥ सिरिसूरसेण-रविमित्त-सिरिप्पहं मणिहरं च जसमित्तं । धणसिंह-सव्वमित्तं धम्मिलं सिरिविजयणंदं ॥५॥ वंदामि सुमंगलं-धम्मसिंह-जयदेवसूरि-सुरदिन्न । वइसाहं कोडिनं मामाहुर-वणियपुत्त-सुरदिन्नं ॥६॥ उदयाणंतिमसूरी पुसमित्त-अरिहमित्त-वइसाहं । वंदे सुकित्तिथावर-रहसुअ-जयमंगलमुणिंदं ॥७॥ सिद्धत्थं ईसाणं रहमित्तं भरणिमित्त-दढमित्तं । सिरिदेवइमित्तं सिरिधरं च मागहममसूरिं ॥८॥ सिरिसंगइमित्तं कित्तिमित्त-सुरमित्त-फग्गुमित्तं च । कल्लाणदेवमित्तं नमामि दुप्पसहमुणिवसहं ।।९।। वंदे सुहम्म-जंबूं पभवं सिज्जंभवं च जसभदं । संभूइविजय-सूरि भद्दबाहुँ सिरिथूलभदं च ॥१०॥ महगिरि-सुहत्थि-गुणसुंदरं च सामजखंदिलायरियं । रेवइमित्तं धम्मं च भद्दगुत्तं च सिरिगुत्तं ॥११॥