________________
( २७४)
जैनस्तोत्रसन्दोहे [श्रीधर्मघोषनिम्मविय बारसंगे निहयअणंगे विमुक्कभवसंगे ।
करुणामयजलनिहिणो नमामि गणहारिणो सव्वे ॥३॥ भरहमहारायरिसिं गिहिवेसुप्पन्ननाणवररयणं । __ दसहिं सहस्सेहि समं निक्खंतं वंदिमो सिरसा ॥४॥ हत्थिविलग्गस्स न केवलं ति सोऊण वरिसपडिमंते । पयपउमसमुप्पाडियनाणवरो जयउ बाहुबली ॥५॥
__ अवचूरिः। __ अहं सर्वान् गणधारिणो नमामि । कथम्भूतान् गणधारिणः ? निर्मितद्वादशाकान। पुनः कथम्भूताम् ? निहतानङ्गान् । पुनः कथम्भूतान् ? विमुक्तभवसङ्गान् । पुनः कथम्भूतान् ? करुणामृतजलनिधीन् ॥३॥
वयं भरतमहाराजर्षि शिरसा वन्दामहे । किं विशिष्टं भरतम् ? गहिवेषोत्पन्नज्ञानवररत्नम् । पुनः कथम्भूतम् ? दशभिः नृपसहः सम-संयुक्तं निःक्रान्तम् ॥ ४॥ बाहुबलिनामा मुनीन्द्रो जयतु । किविशिष्टो बाहुबलिः ?
अथ. હું સઘલાઈ ગણધર નમસ્કરઉં, કિસા છઈ ગણધર ? નિપજાવિયાં બાર અંગ છઈ, નિહત–હણિઉં અનંગ-કંદર્પ છઈ. વલી કિસા છછ ગણધર ? વિમુક્ત-મેહિ ભવ–સંસારનઉ સંગ છઈ. કરૂણા રૂપિઉં અમૃત તેહ તણું સમુદ્ર છઈ. ૩
અહે ભરત મહારાજ ઋષીશ્વર મસ્તકિં કરી વાંદઉં-નમકરવું. કિસા છઈ ભરત? ગૃહષે ઉત્પન્ન-ઉપનઉ વર–પ્રધાન જ્ઞાન-કેવલરૂપીઉં રત્ન છ0. વલી કિસિઉ છઈ ભરત? દશ સહસ્ત્ર રાય સહિત દીક્ષા લીધી છઈ જા
બાહુબલિ ગલીશ્વર જયવંત વર્તશે. કિસિ છોઈ બાહુબલિ ? પગરૂપીયાં