________________
सूरिविरचितम् ] पञ्चत्रिंशज्जिनवाणीगुणस्तवनम् । (२६७)
। [ १०२ ] पञ्चत्रिंशज्जिनवाणीगुणस्तवनम् ।
जोअणगमद्धमागह सव्वभासाणुवाइणि वाणिं । पणतीसपवरगुणकित्तणेण थुणिमो जिणिंदाणं ॥ १॥ मेहमणोहरसुगुहिरनिग्घोसं' वंसघंससोहिल्लं । महुमहुरमालओसियपमुहरायरायं भवविरायं ॥२॥ सक्कयपमुहसलक्खण सक्कारजुअप्फुडक्खरपयाई । गामाण चा....चाउवचारपरं उदात्तसरं ॥ ३ ॥ पडिरवपूरिअगयणं सरलणुकूलत्तओ सुदक्खिण्णं । इअ सत्तसद्दअइसय............सामि जिणवयणं ॥ ४ ॥ तह अत्थासय अडवीसअइसयं अप्पगंथसुमहत्थं । अव्वाहयाभिधेयं पुवाबरचक्क अविरोहा ॥ ५ ॥ सिद्धत्थसूइसिटुं सिटुं व............उत्तमाविक्खं । परदूसणाविसयओ अवहरिन्नुत्तराइसया ॥ ६ ॥ संसय असंभवेणा संदिद्धं सोअजणमणाइहरं ।। देसद्धाई पत्त्थावुचिों उदिअत्थतत्तपरं ॥ ७॥ . अविकिण्णपसरिअमसंदिद्ध धिकारातिवित्थरविओगा। वरसंबंधपसरणा२ मिहपइवक्काइ साकख ॥ ८ ॥ अइमिद्धमहुरिमगुणं सुहियं सव्वेसि घयगुडाइब"। नियविसए कयसोआरलोअवित्थिण्णअच्छरिअॅ२ ॥ ९॥ .