________________
(२६६)
जैनस्तोत्रसन्दोहे
[ श्रीधर्मघोष
व्यन्तराणां भेदाः
पिसाय-भूअ-जक्खा य रक्खसा किन्नरा य किंपुरिसा । महोरगय गंधब्वा वण? रयणाइसयहिद्वा ॥३२॥ अणपण्णी पणपण्णी इसिवाई भूअवाइले कंदे ।
महकंदे कोहंडी पयगे रयणाइमसयंतो ॥३३॥ ज्योतिष्क-वैमानिकप्रकाराः
पंचविहा जोइसिआ ससि-रवि-गह-रिक्ख-तारयाभेआ। बारसहा कप्पसुरा ऽकप्पाइआ दुदसविहा उ ॥३४॥ सोहम्मीसाण–सणंकुमार-माहिंद-बंभ-लंतयया । सुक्क–सहस्साराणय-पाणय-आरण-अचुअकप्पा ॥३५॥ सुदरिसण-सुपडिबद्धे मणोरमे सव्वभद्द-सुविसाले।
सुमाणस-सोमणसे विअ पिअंकराइचणुत्तरया ॥३६॥ प्राणा:
इग-बि-ति-चउरिंदिअ सन्नि असन्नि चउ छग सगट्ट नव दस य । पाणा ऊसासाउग पणिदि तणु-वइ-मण-बलित्ति ॥३७॥ — पूरंतो इअ भमिओ तुमे अदिम्मि नाह ! दिछोऽसि ।
संपइ मुत्तिजिअत्तं देहि जहिं पनरविह सिद्धा ॥३८॥ पंचदशसिद्धभेदाः
तित्थातित्थ जिणाजिण गिहि-अण्ण-सलिंग-थीनर-नपुंसा । पत्तेअ-सयंबुद्धा बुद्धबोहिक्कणिगसिद्धा ॥३९॥ ते साइअणंतठिई अकाय-तणु-भवठिई अ कम्मवई । दिंतु अजोअणिकुलठिईणंतविरिअधम्माकित्तिठिई ॥४०॥