________________
( २६८ )
जमगाइगुणविसेसो अतुच्छ अभिधेअओ वुदारत्थं ३ । अप्पयपरभूमि अणुसारि देसणाईहिं अभिजायं ॥ १० ॥
१४
१५
$
तिहुअणपरसंसणिज्जं परमंमावेहयं च अविलंब "
1
सथुइपरनिंदरहिअं" धम्मत्थ भासपडिबद्धं ॥ ११ ॥ लिंगवयणकालतिए परुक्खपच्चक्खकारगाज्झत्थो ।
.२०
२१
उवणयवयणचक्के अविपरीअत्थं अतुरिअं " च ॥ १२ ॥
पत्थिअवत्थसरूवा वण्णणाणेगजाइ सुविचित्तं । चत्तपयवण्णवकं वयणंतरओ विसेसजुअं ॥ १३ ॥ अभिधेएमणभंती अविब्भमोणादरो अविक्खेवो ।
R
जैनस्तोत्रसन्दोहे [ श्रीधर्मघोष
२५
किलिकिंचिय मिच्छाभय रोसायसुजुगवमसइकरणं च ॥१४॥ इअ विग्भमाइमणदोसविरहिअं सत्तसाहसोवे ।
9$
आ अत्थसिद्धिमच्छिण्णहेउ मायासरहिअं च ॥ १५ ॥ इअ सव्ववयणपणतीसइसयसाहिअवओं जिणो थुणिओ । सद्धम्मकित्तिविज्जाणंदयरं ........ उगिरं ॥ १६ ॥
:
[ १०३ ] निकाचिततीर्थकुमामकर्मणां जिनानां भवत्रयीस्तवनम्
रिसहाइ जिणवरिंदे चवीस गुणामि पणयदेविंदे । - जिणभत्तीइ सुतित्थे तित्ययरसुनामतिभवेहिं ॥ १ ॥