________________
( २४६ )
mmmmmmmmmmmmmm
जैनस्तोत्रसन्दोहे [श्रीधर्मोप
[ ९६ ] श्रीवीरजिनस्तवनम् ।
जय श्रीसर्वसिद्धार्थ ! सिद्धार्थनृपनन्दन !। सुमेरुधीर ! गम्भीर ! महावीर ! जिनेश्वर ! ॥१॥ योऽप्रमेयप्रमाणोऽपि सप्तहस्तप्रमोपितः । पूर्णेन्दुवर्ण्यवर्णोऽपि स्वर्णवर्णसवर्णकः ॥२॥ सदृशं कौशिके सक्रे स च क्रमसंस्पृशि । पीयूषवृष्टिसृष्टया यं दृष्टया दिष्टया विदुर्बुधाः ॥३॥ विष्टपत्रितयोत्सङ्गरङ्गदुत्तुङ्गकीर्तिना । सनाथं येन नाथेन विश्वं विश्वम्भरातलम् ॥४॥ यस्मै चक्रे नमः सेवाहेवाकोत्सुकमानसैः । वीराय गतवैराय मामासुरेश्वरैः ॥५॥ यस्माद् द्वेषादयो दोषाः क्षिप्रं क्षीणाः क्षमाखनेः । दोषा पूषमयूखेभ्य इव हर्यक्षलक्षणात् ॥६॥ यदेहातिसन्दोहसन्देहितवर्पदधौ । रविः खद्योतपोतद्युत्याडम्बरविडम्बनाम् ॥७॥ भविनां यत्र चित्तस्थे स्यु(वृद्धिसिद्धयः । तं वर्द्धमानमानौमि वर्द्धमानसुभावनः ॥८॥ इति यस्ते वास्तषं पठति वीर ! जिनचन्द्र ! जातरोमाञ्चः । यात्यपवर्ग स द्रुतमखर्वगर्वारिवर्गजयी ॥९॥