________________
सरिविनिर्मितम्] श्रीपार्श्वनाथस्तवनम्
(२४५)
अद्यापि प्रकटप्रभावभवन पञ्चालदेशक्षिते
चूडारत्नपदे सुरेश्वरनतं श्रीवर्द्धमाने पुरे। वन्दे पार्श्वजिनेश्वरं जितरिपुं भिन्नेन्द्रनीलद्युतिं
चैत्ये वीरविभोर्भवार्त्तिशमनं श्रीजैत्रमल्लाह्वयम् ॥ ७ ॥ कामक्रोधमदाविवेकविषयव्यासङ्गलुप्तात्मनां
नोत्तारो भववारिधेस्तनुभृतां श्रीपार्श्वनाथप्रभोः । पादा : स्युर्यदि यानपात्रमनघं नोऽनन्तकालेष्वपि
द्वीपस्थस्य फणीन्द्रशेखरशिखारत्नप्रभाभासिनः ॥ ८ ॥ देव ! श्रीकलिकुण्डमण्डनमणिर्वाणारसीभूषण!
स्वामिन् ! श्रीमथुराधिनाथ ! भगवन् ! नागहृदालड्कृते ! कामान् श्रीफलवर्द्धिबद्धवसते ! सम्पूरय प्राणिनां
शश्वच्छ्रीजिणहाधिमन्त्रिवसतिश्रीपुण्डपार्श्वप्रभो ! ॥९॥ श्रीनागाष्टकुलावचूलतिलकं पद्मावतीसेवितः
यः पार्थ प्रणवादिबीजसहितं ह्रींकारसंवेष्टितम् । नित्यं ध्यायति निश्चलेन मनसा वीतस्पृहो मानव
स्तस्यै....वमेव यान्ति विपदः सिध्यन्ति सर्वाः श्रियः१०।। इत्थं भक्तिवशीकृतेन रचितं स्तोत्रं पदं सम्पदा
मिथ्यात्वद्रुमभङ्गकुञ्जरपते ! रोलम्बरामद्युतेः । श्रीपार्श्वस्य विभोर्मयापि कुधिया कल्याणकामैर्मुदा
भव्यैधर्मर्वरैः सदैव गुरुणा घोषेण पापठ्यताम्॥११॥
-