________________
म्ररिप्रणीतम्] पार्श्वजिनस्तवनम् . (२४३)
सामि ! न याणामि अहं अहेसि तुह कित्तिअं न लायण्णं । नयणाई ठंति तुह नामधारए पत्थरेवि परं ॥ २ ॥ नयणा निरत्थया ते जयदमयंजण ! न जेहि दिट्ठोऽसि । वायावि वंचिआ सा सुरसंथुअ ! जेहि न हु थुणिओ ॥ ३ ॥ हिअयं हिअयाणंदं न हिअयाणंदं न जं तुमं झाइ । सवणा वि असवणा ते न हु तुह गुणाण पवणा जे ॥ ४ ॥ नाह ! सिरं तं असिरं तिहुअणनमिअस्स जं न ते पणयं । भालंपि भग्गभग्गं तुह पयपीढे न जं लग्गं ॥ ५ ॥ अकयत्था ते हत्था जे तुह कमकमलसेवअसमत्था । पायावि बहुअपाया गंतूण न वंदिआ जेहिं ॥ ६ ॥ जम्मो वि सो अरम्मो न जम्मि सम्माणिओ तुमं सामि !। लच्छी वि सा अलच्छी तुहुच्छवे जा न सुच्छाहा ॥ ७ ॥ किं बहुणा नाह ! इहं तुह सेवावजिअस्स जं किंचि । तं सव्वंपि निरत्थयमणत्थसत्थप्पयाणाओ ॥ ८ ॥ ता विण्णत्तो ससिकरसधम्मकित्तिभर ! पास ! तित्थयर ! । तुह सेवाए सहलाणि हुंतु मह लोअणाईणि ॥ ९॥
---
[९५] श्रीपार्श्वनाथस्तवनम् ।
पूर्व पामरपुङ्गवेन सकलं साम्राज्यमासादितं
यस्माद् भोगपरंपरापरिचयो जातो बहूनामपि ।
१. सच्छाया