________________
( २४२ )
जैनस्तोत्रसन्दोहे
[ श्रीधर्मघोष
जीवः सत्यकिसंज्ञस्यैकादशः सुत्रतो जिनः । कृष्णस्य शार्ङ्गिणो जीवोऽममाख्यो द्वादशो जिनः ॥ ७ ॥ बलदेवस्य जीवोऽर्हन् निष्कषायस्त्रयोदशः । रोहिणीश्राविकजीवो निष्पुलाकचतुर्दशः ॥ ८ ॥ निर्ममः सुलसायास्तु जीवः पञ्चदशो जिनः । रेवतीश्राविका जीवश्चित्रगुप्तस्तु षोडशः ॥ ९ ॥ जीवो गवालिनामाऽस्ति समाधिः सप्तदशोऽर्हन् । जीवो मार्गलिसंज्ञस्याष्टादशः संवराभिधः ॥ १० ॥ जीवो द्वैपायनस्यैकोनविंशोऽर्हन् यशोधरः । जीवः कर्णस्य विंशस्तु विजयाख्यो जिनेश्वरः ॥ ११ ॥ जीवस्तु नारदस्यैकविंशो मल्लाभिधो जिन: । अम्बस्य तु जीवोऽर्हन् द्वाविंशो देवनामकः ॥ १२ ॥ त्रयोविंशो जिनोऽनन्तवीर्योऽव्यादमरस्य तु । जीवः स्वातेर्जिनो जीयाच्चतुर्विंशोऽत्र भद्रकृत् ॥ १३ ॥ इत्याख्या जीवसंज्ञाभिः संस्तुता भाविनो जिना: । विश्राणयन्तु मे शीघ्रं श्रेयः संश्रेयसी श्रियम् ॥ १४॥
[ ९४ ] श्रीपार्श्वनाथस्तवनम् ।
जय जय जिणिंद ! तिअसिंदविंदवंदिअपयारविंदजुअ ! | सिरिपासनाह ! मणवंछिअत्थ संपायणसमत्थ ! ॥ १ ॥