________________
सूरिविनिर्मितः] श्रीपार्श्वनाथलघुस्तकः
(२३३)
navran
दुरिआई पासनाहो सिहावमालिअनहो भुवणकेऊ । दूरं तमरासीओ सत्तमठाणढिओ हरउ ॥९॥
. दोषाणां आकराः माया च, पक्षे चन्द्रसूर्यमण्लडम् । २ सम्बोधन
अवचूरिः। पहारिवात् । अहो इत्यत्र स्मरणवतां सम्बोधने 'तनुविमुक-ौदा. रिकपारीरम् । राधंगपञ्चकरहितम् 'लोऐति' लोकस्य चतुर्दशरज्ज्वा. स्मकस्य आभरणीभूतं-मलङ्कारभूतं पार्वजिनसत्तमं सर्वजिनोत्तमत्वात् । अथवा हे लोका: ! सत्तमं बोभनं राहुग्रहं सरत । किंविशिष्टम् ! 'कवलीकृत०' प्रासीकृतचन्द्रसूर्यमण्डलमित्यर्थः । ' अहोतणुविमुकं , अधस्तविमुक्तं शिरोमाधारकत्वात् । भरणीभूतं-भरणीनक्षत्रजातम् ॥ ८॥
दुरितानि-पापानि पार्श्वनाथो हरतु-दूरीकरोतु । किंवि० ? शिखाभिः किरणैः 'वमालि' त्ति व्याप्ता नखा यस्य स तथोक्तः । तथा भुवनकेतुः-जगतो ध्वजप्रायः। पुनः किं०१ दूर-दरवर्ती । कसा? तमोराशित:' मिथ्यादिमोहादितमापुञ्जात् अत एव सत्तमे-श्रेष्ठे स्थाने-अक्षये स्थितः । अथवा भुवने-जगति केतुः-नवमग्रहो भुवनकेतुः स विनानि-दुरितानि दूरं यथा भवति तथा हरतु । स च शिखया-त्या 'अवमालिय'त्ति व्याप्तम् नमो येन सः । तथा सहि शिखावान् उदयते तथा तथा तमोराशितो-राहुसंश्रितराशेः सप्तमे स्थाने स्थितः । तथा ज्योतिणं सप्तमगृहगो यो विधुतुन्दाक्रान्तवेश्मनः केतुः इति गमयमाह ॥ ९ ॥
इति नवग्रहस्तुतिगर्भ जिनपभसूरिभिर्गुम्फितं स्तवनं तव पाच! पठाति यः तमशुमा भपि महा म पीडयन्ति । पन्द्रादीनां शुभ