________________
nawww
(२३४)
जैनस्तोत्रसन्दोहे [श्रीजिनप्रमइअ नवगहथुइगम्भं जिणपहरिहिं गुंफिअं थवणं । तुह पास ! पढइ जो तं असुहा वि गहा न पीडंति ॥१०॥
अवचूरिः। त्वेऽप्यथाष्टमद्वादशादिस्थानवशादशुभत्वं, शुभस्तु तृतीयएकादशादिस्थानवशात् पीडयन्त्यवेति अशुभा इत्युक्तमिति । इति स्तवावचूरिः।
लिखितेये श्रीविक्रमपुरे वरे संवत्सरार्कमुनिरतिशशिवर्षे फागुणवदि ८ दिने ॥
टिप्पनकम् । तिमिर-अज्ञानं अस्यतीति तिमिरासी-मोक्षः तस्य शं-सुखं आरूढः । शान्त: । अतिशयेन प्रबरा-असदृशी श्री:-जिनलक्ष्मीरूपा यस्य सः । जगच्चक्षुरिव श्रुतं-शास्त्रं यस्य सः । पक्षे स्थिरः-शनिः। शेषोक्तः मीनराश्यारूढः सन् दुःखावहः स्यात् । कृष्णपक्षनिशासमदेहः । सूर्यसुतः ॥ ७ ॥
___ कवलीकृतो दोषाणां आकरो माया च येन । दरघ्नम् । अहो सम्बोधने । देहमुक्तं-श्रेष्ठम् । पक्षे हे लोकाः ! सत्तमसं-राहुम् । भरण्या जातम् । प्रस्तचन्द्ररविरथम् । अधःशरीरविमुक्तम् ॥ ८ ॥
किरगाप्तनखः । पक्षे चूडाव्याप्ताकाश: भुवनस्य ध्वजप्राय: दूरवर्ती तमोराशितः सप्तमः । अत एव मोक्षे स्थितः । एवं भुवने केतुः-नवमो ग्रहः दुरितं हरतु इति । राहुसंश्रितराशेः सप्तमस्थानस्थितः
'राहुच्छाया स्मृतः केतुर्यत्र राशौ भवेदयम् ।
तस्मात् सतमके केतू राहुः स्याद् यत्र चांशके ॥ इति ज्योतिषसार-भुवनदीपक (श्लोक २२)वचनप्रामाण्यात् ॥९॥ . ' इय० ' सुगगम्।