________________
सूरिविरचितः ] श्रीपार्श्वनाथलघुस्तवः
(२३१ )
नाहिअवायविअड़ो नायत्थो नायरायकयपूओ । सिरिपासनाहदेवो देवायरिओ सिवं दिसउ ॥५॥ रायावट्टसमुज्जलतणुप्पहामंडलो महाभूई । असुरेहिं नमिजंतो पासजिणिंदो कई जयउ ॥६॥
अवचूरिः। न अहितवादविदग्धः, ज्ञायस्थः-सदाचारे स्थितः (ज्ञातार्थः) भागराजकृतपूजः इति पदं व्यक्तम् । श्रीपार्श्वनाथदेवो देवैः आवृतःपूजित: देवावृतः सुखं दिशतु । अथवा देवाचार्यो-गुरुः सुखं दिशतु, स च नास्तिकवादविदग्धः तदुपयोगित्वात् लोकायतमतस्य । नाकेस्वर्ग आकाशे वा तिष्ठतीति वा नाकस्थः, नागराजपूज्य:-शक्राचित इत्यर्थः ॥ ५॥
राजावतः-अत्र नीलोत्पलविशेषः तद्वत् समुज्ज्वलं तनुप्रभा
टिप्पनकम् । अथो मनलः ग्रहः कान्त्या सिन्दूरम् । रक्तवर्णस्वान्मङ्गलस्य । जगज्जन्तूनां अमत.-अनभीष्टः वक्रो यस्य सः । 'भौमे वक्रे उपप्लवाः स्युः'।
रजोनिकरनिवारकः । महाबुधः। सूर्यमण्डलासमः । इला-बुधपत्नी तबन्दनः । उत्पलदलनीलरुधिः । उ भयोरपि साम्यम् नीलवर्णत्वात् भीपार्वजिनस्य बुधस्य च । रजनिकर:-चन्द्रः तस्य दारक:-पुत्रः ।
नास्तिकानां । भहित । नाकस्थः न्यायस्थः नाको-नागः । देवाचार्यः देवैराहतः । राजावतः-नोलोस्पलविशेषः रावटो मणिर्वा । रौप्य इवोज्ज्वलः । महर्दिकः । कं-ज्ञानं घेत्तीति कवित् । पक्षे कवि-- शुकः । मवाजम्मा 'शूको मधाभवः काव्यः' (ममि० का० २ श्लो० ३३) इतिहमः ।