________________
जैनस्तोत्रसन्दोहे |
शमदमनियमतपस्याकमला कमलोपमाकलितः ॥ ८६ ॥
(१०)
आर्यखपटसमयस्तु
श्री वीरमुक्तितः शतचतुष्टये चतुरशीतिसंयुक्ते ॥ ४८४ ॥ वर्षाणां समजायत श्रीमानाचार्यखपटगुरुः ॥ ७९ ॥ विशेषार्थिना विलोकनीयो मुनिश्रीकल्याणविजयेन गुर्जरगिरायां सङ्कलितः प्रभावक चरित्रोपोद्घातः ।
५. श्रीबप्प भट्टिसूरिः
कान्यकुब्ज मण्डनगोप गिरिशासक श्रीमद् [मनृपतिप्रतिबोधकोऽयं सूरिः । सहृदयहृदयानन्दजनकं चरित्रमस्य विस्तरेण व्यावर्णितं दृश्यते प्रभावक चारित्रादौ, तत्सारस्त्वेवम्
"पाञ्चालदेशे डुम्बातिथिप्रामे इदानों 'डुवा' इतिख्याते' बप्पाख्यः क्षत्रियः, तस्य भट्टिनम सधर्मचारिणी, तयोः सूरपालः पुत्रः । श्रीविक्रमादित्यादष्टशतवर्षेषु ( ८०० ) गतेषु भाद्रपद शुक्लतृतीयायां रविदिने हस्त जन्म । वि० सं०८०७ वर्षे मोढेरके श्रीसिद्धसेनाचार्यान्ति दीक्षा | गुरुभिः प्रदत्तं भद्रकीर्तिरिति नाम तथापि प्रसिद्धं जगति बप्पभट्टिरिति । उक्तं च-
शताष्टके वत्सराणां, गते विक्रमकालतः । सप्ताधिके राशु तृतीय । दिवसे गुरौ । स्वाख्यात्रिकैकादशकाद, भद्रकीर्तिरिति श्रुतम् । तत्पित्रोः प्रतिपन्नैव, पूर्वाख्या तु प्रसिद्धिभूः || वि० सं० ८११ वर्षे सूरिपदप्रतिष्ठा । यदाह