________________
-
प्रस्तावना। एकादशाधिके तत्र, जाते वर्षशताष्टके ।' विक्रमात् सोऽभवत् मूरिः, कृष्णचैत्राष्टमीदिने ॥
पञ्चनवत्यधिकेषु (सं० ८५९) वषु गतेषु स्वर्गारोहणम् । श्रीमतः कृतयः
चतुर्विशतिका-पण्णवतिपद्यप्रमागा. प्रायशो यमकाङ्किता च । *सरस्वतीस्तोत्रम्-त्रयोदशश्लोकात्मकम् ।
वीरस्तवः-' शान्तो वेषः शमसुखमयः' इत्यायेकादश ११ पद्यप्रमितः ।
* अमुद्रितचिन्हमिदम् । १ प्रबन्धकोषे सूरिपदं वि. सं. ८५१ २ प्रसिद्धिमानीतेयं श्रीआगमोदयसमितिद्वारा वि. सं. १९८२ । ३ ततः सूरिगिरो देवीं तुष्टुवे सुष्टुवाग्भरेः । वृत्तै ‘रनधिते ' त्याद्यैश्चतुर्दशभिरद् भुतैः ॥
इति प्रभावकचरित्रगतोल्लेखदर्शनात् । श्री आगमोदयसमितिद्वारा प्रसेधितायाश्चतुर्विंशतिकायाः परिशिष्टे प्रदत्त ततो भिन्नमेव प्रतिभाति ।
४ मुद्रापितश्चायमस्माभिरत्रैव (पृ.२९)९ पद्यात्मकः कर्तृनामविरहितः। मुद्रितानन्तरं चतुर्विंशतिप्रबन्धे "सूरिभूपौ यशोधवलितसप्तभुवनौ गोपगिरौ श्रीमहावीरमवन्दिषाताम् । तदा सूरिकृतं श्रीवीरस्य स्तवनं 'शान्तो वेषः शमसुखफला.' इत्यादिकाव्य कादशमयमद्यापि सः पठयते' इत्याद्युल्लेखदर्शनात् ,
प्रभावकचरित्रेऽपिश्रीमहावीरबिम्ब स विलोक्य हृदि हर्षितः । 'शान्तो वेष' इति स्तोत्रं चक्रे प्रमुदितस्तदा ॥ ४४८ ॥ इतिपद्यावलोकनाच-पूज्यपादस्यैव कृतिरिति बभूव मे निधयः ।